शनिवार, 24 अक्तूबर 2020

होलिकापूजन

(होली उत्सव)

 होलिकोत्सवः सर्वेषा जनानां प्रियः उत्सवः अस्ति। हिन्दुनाम् अयं प्रसिद्धः उत्सवः अस्ति। एष उत्सवः फाल्गुन मासस्य पूर्णिमायां भवति। जनाः अपि परस्परं रंगाजितं जल प्रक्षिपन्ति। ते परस्परेभ्यः मिष्टान्नं वितरन्ति। बालकाः कूर्दन्ति, गायन्ति, नृत्यन्ति च। परस्परं रंगप्रक्षेपेण अतीव प्रसीदन्ति। पुरा हिरण्यकश्यपुः नाम नास्तिकः राजा अभवत्। सः पुत्र: मारयिंतु स्वभगिनीं होलिकां तस्य वधे न्ययोजयत्। किन्तु होलिका अग्नौ भस्मसात् अभवत् प्रहलादः च सुरक्षितः अतिष्ठत्। होलिकोत्सवः तस्मात् प्रभृति होलिकादहनमुद्दिश्य प्रारब्धः। अस्मिन् दिने अग्नौ सर्वेषां पापानां दहनं भवति तथा असत्प्रवृत्तेः नाशः भवति इति जनैः मन्यते। सर्वेषु उत्सवेषु अयम् उत्सवः अधिकः प्रियः अस्ति। अस्मिन् दिवसस्य समुपलक्ष्ये सर्वेषां कृते होलिकादिवसस्य हार्दिक्य शुभाशयाः।

होलिकापूजनमन्त्रः -

असृक्याभयसंत्रस्तैः कृत्वात्व होलि बालिशैः । अतस्त्वां पूजयिष्यामि भूते भूतिप्रदाभवः।।
सर्वेभ्य: होलिका - पर्वण: हार्दिक्य: शुभकामना: भवन्तु।

रेखा शास्त्री
महर्षि पाणिनि वैदिक विश्वविद्यालय उज्जैन (म.प्र.)

समाचार

हैदराबादस्य सेंट अल्बंस उच्च-विद्यालये मार्च मासस्य द्वयसहस्र एकोनविंशति दिनाङ्कऽस्मिन् विदाई - समारोहे वार्षिकोत्सवे च अक्षरवाणी इति समाचारपत्रस्य राज्यस्तरीयः प्रमुखसंपादकः राष्ट्रीयकविश्च श्रीमन्नाचार्य प्रताप महोदयः प्रमुखातिथीरुपेण आमन्त्रितम् कृतवान् आसीत्। समारोहेऽस्मिन् पुरस्कारप्राप्त-छात्रान् पुरस्कारैः सम्मानितं कृतवन्तः।
     
यत्र विशेषतः हसन अली 'विराट' छात्रः शैक्षणिक - सत्रस्य द्वयसहस्र अष्टादशः - एकोनविंशति, उत्कृष्ट छात्ररूपेण सम्मानितं कुर्वन् प्रथमं पुरस्कारं प्रदानं कृतम्  तथा मुबिना बेगमः छात्रा द्वितीयः पुरस्कारः सम्प्राप्ता तथाश्च शैक्षणिक - प्रगत्याधारे जेबा नाज इति छात्राणां प्रथमा मुबिना बेगमश्च द्वितीयः पुरस्कारः प्राप्तवाति अन्यश्च निशात परवीनः, रहीम खानः, सना बेगमः, नागराजः , अमरीन उनीस्साः , मोहम्मदी खानाश्च दिसहितैः शेषैः अन्यछात्रान् अपि पुरस्कारौ पुरस्कृतवन्तः। अस्मिन् कार्यक्रमे विद्यालयस्य संचालिका आदरणीया श्रीमती पद्मावती कोंगारीमहोदया अपि उपस्थिता आसीत्।

बुधवार, 21 अक्तूबर 2020

वाक्याभ्यासः

१.बालक अध्ययन के लिए स्कूल जाता है।
=बालकः अध्ययनाय विद्यालयं गच्छति।

२.वह धन के लिए विदेश जाता है।
=सः धनाय विदेशं गच्छति।

३.राजा निर्धन को धन देता है।
=राजा निर्धनाय धनं यच्छति।

४.रीता पानी के लिए कुए पर जाती है।
=रीता जलाय कूपं गच्छति।

५.वृक्ष से पत्ते गिरते है।
=वृक्षात् पत्राणि पतन्ति।

६.बेल से फूल गिरते है।
=लतायाः पुष्पाणि पतन्ति।

७.बालक साप से डरता है।
=बालकः सर्पात् बिभेति।

८.दशरथ के चार पुत्र थे।
=दशरथस्य चत्वारः पुत्राः आसन्।

९.श्रीराम की पत्नी सीता थी.
=श्रीरामस्य पत्नी सीता अासीत्.
 
१०.देव का भाई विदेश से अा गया है.
=देवस्य भ्राता विदेशात् अागच्छत्.

मंगलवार, 20 अक्तूबर 2020

षोडशके द्रव्यगणे

षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम्।
अष्टादश जायन्ते शतानि सहितानि विंशत्या॥


ṣoḍaśake dravyagaṇe caturvikalpena bhidyamānānām
aṣṭādaśa jāyante śatāni sahitāni viṃśatyā

Translation by V. Subramanya Sastri—“Out of a collection of sixteen kinds of substances, the number of perfumes that can be made by selecting any four will be 1820.”

My translation—“When there is a collection of sixteen entities, on being distinguished by options (=selections) of four, there arise eighteen hundreds along with twenty (18 × 100 + 20 = 1,820).”

संस्कृत अभ्यास:

१.घर के चारो अोर जल है.
=गृहं परितः जलम् अस्ति.

२.शहर के निकट मन्दिर है.
=नगरं समया मन्दिरम् अस्ति.

३.स्कूल के सामने कुअा है.
=पाठशालाम् अभितः कूपः अस्ति.

४.मैं मित्र के साथ बाजार जाती हू.
=अहं मित्रेण सह अापणं गच्छामि.

५.रमा माता के साथ शहर जाती है.
=रमा मात्रा सह नगरं गच्छति.

६.श्याम अाख से काणा है.
=श्यामः नेत्रेण काणः अस्ति.

७.परिश्रम के विना विद्या कहा?
=परिश्रमेण विना विद्या कुतः?

८.राजा चोर पर क्रोध करता है.
=राजा चौराय क्रुध्यति.

९.मुझे दही अच्छा लगता है.
=मझ्यं दधि रोचते.

१०.वीर देश को शत्रुअों से बचाता है.
=वीरः देशं शत्रुभ्यः रक्षति.

तुषी चकमा

विपत्तौ काले धैर्येण स्थातव्यम्।

विपत्तौ काले धैर्येण स्थातव्यम्

महाभारतस्य युद्धे द्रोणाचार्यं छलेन अघ्नन् इति विदित्वा पुत्रः अश्वत्थामा अत्यन्तं कुपितः अभवत्। 

सः तदा पाण्डव-सेनायाः उपरि नारायणास्त्रेण आक्रमणम् अकरोत्।
नारायणास्त्रम् अत्यन्तं भयङ्करम् आसीत् यत् तं रोद्धुं केनापि न शक्यम्।

यः कोऽपि योद्धा हस्ते अस्त्रं निधाय युद्धं कर्तुम् उद्युक्तः दृश्यते चेत् नारायणास्त्रं तस्योपरि अग्निवृष्टिं कारयित्वा तं शीघ्रं नष्टं करोति स्म। 

एतद् दृष्ट्वा पाण्डवाः सर्वे भीताः सन्तः भगवतः श्रीकृष्णस्य समीपं गत्वा तस्य अस्त्रस्य विषये अपृच्छन्। केन उपायेन तं रोद्धुं शक्यते इत्यपि अपृच्छन्। 

भगवान् श्रीकृष्णः तदा उक्तवान् तम् अस्त्रं परास्तुं केवलम् एकैव उपायः अस्ति यद् भवन्तः सर्वे अस्त्राणि शस्त्राणि त्यक्त्वा केवलं तस्य वन्दनां कुर्वन्तु, मनसि युद्धं कर्तुम् इच्छा अपि न भवेत् कस्यापि इति। 

सर्वे तथैव कृतवन्तः। तत्पश्चात् नारायणास्त्रस्य प्रभावः शनैः शनैः समाप्तः अभवत्। 

अनेन उपायेन पाण्डवसेनायाः रक्षा अभवत्। 

अस्य कथाप्रसङ्गस्य तात्पर्यं किम् इति चिन्तयन्तु।

प्रत्येकं स्थाने युद्धं कृत्वा विजयी भवितुं न शक्यते केनापि। 
अतः प्रकृतेः प्रकोपात् रक्षणाय कदाचित् अस्माभिः सर्वैरपि तूष्णीं भूत्वा सर्वमपि कर्म त्यक्त्वा हस्तौ योजयित्वा तस्य भगवतः वन्दना करणीया।

तदा एव वयं सर्वे तस्मात् प्रकोपात् रक्षां प्राप्नुयाम। 

कोरोणाविषाणोः प्रकोपः अपि शीघ्रं समाप्तः भविष्यति। 
भगवता श्रीकृष्णेन प्रोक्तः उपायः कदापि विफलः न भविष्यति। 
जय श्रीकृष्ण

करबद्धनिवेदनम्

#प्रिय_बान्धवाः
#शरीरमाद्यं_खलु_धर्मसाधनम् ।
#करोनाविषाणुः प्रसरति सर्वत्र वेगेन ।
सत्यमेव बहु बहु बहु बहु #गम्भीरतास्ति । 
#वृथा_न_गच्छन्तु_बहिः ।
स्वस्था भवन्तु स्वगृहे एव ।
#अतिबुद्धिप्रयोगः मास्तु ।
मम किमपि न भवति इति गर्वं न कुर्वन्तु ।
आशास्ति कस्यापि किमपि दुःखं न स्यात् !
🙏🙏🙏🙏🙏🙏🙏🙏
करबद्धनिवेदनम्

एकेन रुप्यकेन ईश्वरः क्रेतव्यः

!!!---: एकेन रुप्यकेन ईश्वरः क्रेतव्यः :---!!!
============================

एकः अष्टवर्षीयबालकः हस्ते एकं रुप्यकम् आदाय एकम् आपणं गत्वा आपणिकं पृच्छति महोदय! भवतः आपणे ईश्वरः अस्ति वा? इति

आपणिकः बालकस्य वचनं श्रुत्वा तस्य धनमुद्राम् अधः पातितवान् अपिच तं बालकं प्रताडितवान्। 

पुनः सः एकं रुप्यकं नीत्वा पार्श्वस्थम् आपणं गत्वा तूष्णीम् स्थितवान्।

आपणिकः तं दृष्ट्वा पृष्टवान् भो बालक! एकेन रुप्यकेन त्वं किं नेतुम् इच्छसि? इति। 
अहम् ईश्वरम् इच्छामि, अस्ति वा भवतः आपणे इति बालकः पृष्टवान्। 

तस्य बालकस्य वचनं श्रुत्वा सोऽपि आपणिकः तं प्रताडितवान्।

एवमेव सः बालकः रुप्पकमेकं नीत्वा प्रायः चत्वारिंशत् आपणान् गतवान् परन्तु कुत्रापि तेन ईश्वरः न लब्धः, अपि च तं सर्वे अपि आपणिकाः प्रताडितवन्तः।

परन्तु सः बालकः निराशः न अभवत्। अन्ते च सः एकस्य वृद्धस्य आपणं गतवान्। सः तम् आपणिकमपि तथैव पृष्टवान्। 

वृद्धः आपणिकः बालकस्य वचनं श्रुत्वा तं पृष्टवान् हे बालक! त्वं किमर्थम् ईश्वरं क्रेतुम् इच्छसि? ईश्वरं नीत्वा त्वं किं करिष्यसि? इति। 

प्रथमवारं कस्यापि आपणिकस्य मुखात् प्रश्नं श्रुत्वा तस्य बालकस्य मनसि किञ्चिद् आशा उत्पन्ना। मन्ये अस्मिन् आपणे ईश्वरः अस्ति सः बालकः चिन्तितवान्। 

अतः सः उत्साहेन उत्तरितवान् महोदय। अस्मिन् जगति मम मातरम् विहाय अन्यः अन्या वा कोऽपि नास्ति। मम माता कार्यं कृत्वा मह्यं भोजनम् आनयति।

इदानीं सा रुग्णा अस्ति अतः सा चिकित्सालये प्रविष्टा अस्ति।
यदि मम माता म्रियेत तर्हि मां कः का वा भोजनं दद्यात्? 
ईश्वरः एव मम मातुः रक्षां कर्तुं शक्नोति इति वैद्यः उक्तवान्। 
अतः भवतः आपणे ईश्वरः अस्ति वा?  

आपणिकः- आम्, ईश्वरः प्राप्यते, परन्तु तव पार्श्वे कति रुप्यकाणि सन्ति? 

केवलम् एकं रुप्यकम् अस्ति इति बालकेन उक्तम्। 

अस्तु चिन्ता नास्ति। एकेन रुप्यकेन ईश्वरः लभ्यते एव इति आपणिकः उक्तवान्। 

आपणिकः बालकस्य हस्तात् एकं रुप्यकं स्वीकृत्य जलशोधन्याः चषकमेकं जलं स्वीकृत्य तस्मै प्रदाय उक्तवान् एतज्जलं नीत्वा तव मातरं पाययति चेत् सा शीघ्रं स्वस्था भविष्यति इति। 

परेद्युः केचन विशिष्टाः वैद्याः चिकित्सालयं गत्वा तस्य बालकस्य मातुः शल्यचिकित्सां कृतवन्तः, तस्मात् सा महिला स्वस्था अभवत्। 

तदनन्तरं चिकित्सालयात् तया महिलया प्राप्तं मुक्तिपत्रं पठित्वा तस्मिन् पत्रे चिकित्साशुल्क शून्यम् इति दृष्ट्वा सा आश्चर्यचकिता अभवत्। 

तदा वैद्यः तस्यै आश्वासनं प्रदाय उक्तवान् चिन्ता न कार्या, एको वृद्धः सज्जनः भवत्याः सर्वं चिकित्साशुल्कं दत्तवान्। अपिच एकं पत्रमपि सः दत्तवान्। 

सा महिला तदा तत् पत्रं पठितुम् आरब्धवती। तस्मिन् पत्रे लिखितम् आसीत् - मम कृते धन्यवादस्य आवश्यकता नास्ति। भवतीं तु स्वयम् ईश्वरः एव रक्षितवान्। यदि कस्मै अपि धन्यवादं दातुम् इच्छति तर्हि भवत्याः पुत्राय ददातु। 

स अबोधबालकः यः केवलम् एकं रुप्यकं नीत्वा ईश्वरस्य अन्वेषणं कर्तुम् आरब्धवान्। तस्य मनसि दृढविश्वासः आसीत् यत् केवलम् ईश्वरः एव भवतीं रक्षितुं शक्नोति इति। 

यदि मनसि दृढविश्वासः भवेत् चेद् एकेन रुप्यकेन एव ईश्वरं प्राप्तुं शक्यते, कोटिरुप्यकाणां दानस्य आवश्यकता न भवति इति शम्।

शूक्ति-सुधा

1. संघे शक्ति: कलौ युगे। – एकता में बल है।
2. अविवेक: परमापदां पद्म। – अज्ञानता विपत्ति का घर है।
3. कालस्य कुटिला गति:। – विपत्ति अकेले नहीं आती।
4. अल्पविद्या भयंकरी। – नीम हकीम खतरे जान।
5. बह्वारम्भे लघुक्रिया। – खोदा पहाड़ निकली चुहिया।
6. वरमद्य कपोत: श्वो मयूरात। – नौ नगद न तेरह उधार।
7. वीरभोग्य वसुन्धरा। – जिकसी लाठी उसकी भैंस।
8. शठे शाठ्यं समाचरेत् – जैसे को तैसा।
9. दूरस्था: पर्वता: रम्या:। – दूर के ढोल सुहावने लगते हैं।
10. बली बलं वेत्ति न तु निर्बल : जौहर की गति जौहर जाने।
11. अतिपर्दे हता लङ्का। – घमंडी का सिर नीचा।
12. अर्धो घटो घोषमुपैति नूनम्। – थोथा चना बाजे घना।
13. कष्ट खलु पराश्रय:। – पराधीन सपनेहुँ सुख नाहीं।
14. क्षते क्षारप्रक्षेप:। – जले पर नमक छिड़कना।
15. विषकुम्भं पयोमुखम। – तन के उजले मन के काले।
16. जलबिन्दुनिपातेन क्रमश: पूर्यते घट:। – बूँद-बूँद घड़ा भरता है।
17. गत: कालो न आयाति। – गया वक्त हाथ नहीं आता।
18. पय: पानं भुजङ्गानां केवलं विषवर्धनम्। – साँपों को दूध पिलाना उनके विष को बढ़ाना है।
19. सर्वनाशे समुत्पन्ने अर्धं त्य​जति पण्डित:। – भागते चोर की लंगोटी सही।
20. यत्नं विना रत्नं न लभ्यते। – सेवा बिन मेवा नहीं।

करोणाव्याप्तिपञ्चकम्

करोणाव्याप्तिपञ्चकम्
*******************
(१)
हस्ते करोणा चरणे करोणा
मुखे करोणा नयने करोणा।
नासापुटे खेलति सा करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।
(२)
ग्रामे करोणा नगरे करोणा
वीथ्यां करोणा मनुजे करोणा।
मार्गे करोणा विपणौ करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।
(३)
कार्ये करोणा गमने करोणा
द्रव्ये करोणा वसने करोणा।
वाक्ये करोणा शयने करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।
(४)
गोष्ठ्यां करोणा निचये करोणा
देवे करोणा भजने करोणा।
देवालये पाठगृहे करोना
स्पर्शात् करोणावरणं न कुर्यात्।।
(५)
बाले च वृद्धे सहसा करोणा 
वैद्यालये तीव्रतमा करोणा।
चिकित्सके तस्य जने करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...