क्रिकेट क्रीडा संबंधी संस्कृत शब्दाः

🌹क्रिकेट क्रीडा संबंधी संस्कृत शब्दाः
क्रिकेट--कन्दुक क्रीडा
क्षिप्या -- पिच
अपकन्दुकम् -- वाइटबाल
अपवेध: --मिस(चूक)
अवक्षिप्तम् -- शार्टपिच
कन्दुकम् -- गेंद
गृहीत: -- कैच आऊट
स्तोभित: -- स्टम्पड
धाविन्नष्टम् -- रन आऊट
गेन्दित: -- बोल्ड
पादबाधा -- L B W
वेध: -- हिट
चतुष्कम् -- चौका
षटकम् --छक्का
धावनम् --रन
बल्ला --बैट
निर्णायक: -- अम्पायर
ब॒ल्लक: --बल्लेबाज
गेन्दक: -- गेन्दबाज
चक्रगेन्दक: -- स्पिनर
स्तोभरक्षक: -- विकेटकीपर
वन्धय-- मेडन
नोकन्दुकम् -- नोबाल
पर्यास: --ओवर
गेन्दनम्-- बालिंग
घातगेन्दु --बाऊंस
जिह्य -- बाउल
स्तोभ : -- स्टम्प
वीटिका -- गिल्ली 
वेध्यम् --  टारगेट
द्वारकम् -- विकेट
धावनम् --दौड

आचार्य प्रताप

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...