क्रिया-प्रतिक्रिया



मस्तकेन नमति
मुखेन वदति
नासिकया जिघ्रति
जिह्वया आस्वादयति
नेत्रेण पश्यति
कर्णेन शृणोति
स्कन्धेन वहति
हस्तेन लिखति
अङ्गुल्या स्पृशति
अङ्गुष्ठेन सम्पीडयति
तर्जन्या सङ्केतयति
पादेन प्रहरति
शरीरेण चेष्टां करोति
मनसा चिन्तयति
हृदयेन अनुभवति

शब्दार्थः
----------
नमति bows down
वदति speaks
जिघ्रति smells
आस्वादयति tastes
पश्यति sees
शृणोति listens
वहति carries
लिखति writes
स्पृशति touches
सम्पीडयति presses
सङ्केतयति indicates
प्रहरति kicks
चेष्टां करोति endeavors
चिन्तयति thinks
अनुभवति feels
-----
शरीरस्य अङ्गः

मस्तकेन by head
मुखेन by mouth
नासिकया by nose
जिह्वया by tongue
नेत्रेण by eyes
कर्णेन by ears
स्कन्धेन by shoulder
हस्तेन by hand
अङ्गुल्या by finger
अङ्गुष्ठेन by thumb
तर्जन्या by index finger
पादेन by foot
शरीरेण by body
मनसा by mind
हृदयेन by heart
-----

0 टिप्पणियाँ

सत्यम् नाम ग्रामस्य कथा

पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत्, यत् ग्रामवासिनां कृते जलस्य मुख्यस्रोतः आसीत्।  एकदा भयङ्करः अनावृष्टिः आगच्छत्। सूर्यः प्रतिदिनं तीव्रं तपति स्म। नद्यः कूपाः च शुष्काः अभवन्। ग्रामवासिनः जलाभावात् अत्यन्तं दुःखिताः अभवन्। ग्रामस्य सरोवरे अपि जलं न्यूनं अभवत्। सत्यमः सह अन्ये किसानाः चिन्तिताः आसन्। ते अचिन्तयन् - "किं करणीयम्? कथं वयं जलं प्राप्स्यामः?" एकस्मिन् दिने सत्यमः वनं गच्छति स्म। तत्र सः एकं वृद्धं मुनिं अपश्यत्। मुनिः तस्य समस्यां श्रुत्वा उवाच - "पर्वतस्य अपरस्मिन् पार्श्वे एकः विशालः तडागः अस्ति। तत्र बहुतरं उदकं भवति, परन्तु सावधानेन शृणु - तस्य जलं पेयं न अस्ति। तत्र विषमयं जलं अस्ति। यदि त्वं तस्य जलं आनयिष्यसि, तर्हि विशेषेण शोधयितव्यम्।" सत्यमः मुनिं प्रणम्य ग्रामं प्रत्यागच्छत्। ग्रामवासिनां पुरतः सः सर्वम् वृत्तान्तं अकथयत्। ग्रामवासिनः चिन्तिताः अभवन् - "कथं वयं विषमयं जलं शोधयितुं शक्नुमः? अस्माकं समीपे तादृश...