लङ्केश्वरः रावणः सम्राजः अशोकात् अत्यन्तं प्रभावितः अभवत्। तदर्थं तस्य वाटिकायाः नाम अशोकवाटिका इति अकारयत्।
हास्यकणाः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
हास्यकणाः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
शुक्रवार, 25 सितंबर 2020
सदस्यता लें
संदेश (Atom)
विश्वासभङ्गः
विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...
-
श्रीगणेशाय नमः विद्यादानस्य महाकथा प्रथमोऽध्यायः - आरम्भः काशीनगरस्य प्राचीनतमायां गलियां कश्चन विशालः प्रासादः अद्यापि विद्यते। तस्मिन् प्र...
-
मस्तकेन नमति मुखेन वदति नासिकया जिघ्रति जिह्वया आस्वादयति नेत्रेण पश्यति कर्णेन शृणोति स्कन्धेन वहति हस्तेन लिखति अङ्गुल्या स्पृशति अङ्गुष्ठ...
-
श्रीराधायाः अलौकिकप्रेमस्वरूपम् श्री राधायाः दिव्यप्रेमतत्त्वं वास्तविकरूपेण अवगन्तुं साधारणमानवानां कृते अत्यन्तं दुष्करं वर्तते। तथापि, ...