नारदः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
नारदः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

मंगलवार, 20 अक्तूबर 2020

प्रत्यक्षरूपेण भाषाप्रयोगो हि लाभप्रदः

प्रत्यक्षरूपेण  भाषाप्रयोगो हि लाभप्रदः --

     संस्कृतसाहित्यं विशालम्, समृद्धा च इत्यत्र न कदापि कस्यापि संशयः । एतस्य न एकमात्रं मुखम् अपितु विविधमुखानि दृश्यन्ते । न केवलम् एकमात्रं व्याकरणशास्त्रं हि वर्तते अस्मिन् विशाले संस्कृतवाङ्मये महासागरे । अत्र छन्दः, साहित्यम्, ज्योतिषः, निरुक्तम्, काव्यम्, इतिहासः, योगः, मन्त्रः, तन्त्रः, ज्ञानम्, विज्ञानम्, अध्यात्मम्, औषधम्  इत्यादिविविधविषयकानि नानाविधानि मुखानि संस्कृतवाङ्मये अवलोक्यन्ते । अलङ्कारः, रसः, छन्दः इत्यादिभिः सम्पुष्टमिदं वाङ्मयं न सामान्यम् । अत्र केवलं व्याकरणज्ञानं हि न सर्वम्, केवलं साहित्यार्थं हि व्याकरणस्य सामान्यावश्यकता अत्र । परन्तु असकृत् प्रत्यक्षं च भाषाप्रयोगाभ्यासेन हि शनैः व्याकरणज्ञानमपि आसाद्यते ।  व्याकरणशिक्षाप्राप्तिः सर्वेषां न सम्भवति जीवने । ये छात्रदशायां  विद्यालयेषु अन्यविषयान् स्वीकृत्य अधीतवन्तः, तेषान्तु संस्कृतव्याकरणविषयकं ज्ञानं न सम्भवेदेव । परन्तु ये बाल्यतः संस्कृतविद्यालयेषु  अधीतवन्तः, तेषां हि सम्यक्तया तज्ज्ञानं सम्भवितुम् अर्हेत् । अतः केचन विद्वांसः एकपक्षीयाः अर्थात् केवलं व्याकरणपक्षीयाः हि दृश्यन्ते । सामान्यानां तु तत्र काठिन्यम्, निरसता, अरुचिः वा हि भवति प्रायः । परन्तु अद्यत्वे बहुधा दृश्यते यत्र तत्र यत् संस्कृतस्य अपठितवन्तः जनाः हि असकृत् अभ्यासबलेन अतिसुन्दरतया शुद्धतया च भाषमाणाः दृश्यन्ते । परन्तु वैयाकरणानां केवलं शब्दप्रीतिः आधिक्येन दृश्यते चेदपि प्रायशः साहित्यकलायां न्यूनता हि  परिलक्ष्यते । एकपक्षीयत्वस्य परिणामोऽयम् । अतः संस्कृतवाङ्मयस्य सर्वाणि अङ्गानि ज्ञातव्यानि चेत् इदंप्रथमतया प्रत्यक्षरूपेण  साहित्यसेवा हि पर्याप्ता भवति, तर्हि एव सर्वत्र संस्कृतप्रसारोऽपि सम्भवति इति मे स्वकीयोऽनुभवः इति, अस्तु ।
                  -- नारदः ।

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...