संस्कृत भाषायां चुम्बनानां अर्थाः

संस्कृत भाषायां चुम्बनानां अर्थाः


उदरे चुम्बनम् = सज्जः अस्मि।
ललाटे चुम्बनम् = आशासे यत् आवां सदैव सह स्यावः।
कर्णे चुम्बनम् = त्वं मम सर्वस्वम् असि।

गण्डे चुम्बनम् = आवां मित्रे स्वः।
हस्ते चुम्बनम् = अहं त्वां पूजयामि।
ग्रीवायां चुम्बनम् = आवां परस्परं संबद्धौ स्वः।
अंसे चुम्बनम्  = अहं त्वाम् इच्छामि।
ओष्ठयोः चुम्बनम् = अहं त्वां प्रेम्णा स्निह्यामि।

केचन आङ्गिकाभिनयाः किमर्थाः...

हस्तयोः धारणम् = निश्चितरूपेण आवां परस्परं प्रेम करवः।
दृढं धारणम् = न त्वां त्यक्तुम् इच्छामि।
परस्परं नेत्रयोः दर्शनम् = अहं त्वां केवलं प्रेम्णा स्निह्यामि।

केशानां क्रीडनम् = कथय मां यत् त्वं मां प्रेम्णा स्निह्यसि।
कटितटे बाहुभ्यां वेष्टनम् = अहं त्वां त्यक्तुं न शक्नोमि अतिप्रेम्णः कारणात्।
हसन्तौ चुम्बनम् = अहं त्वया सह पूर्णतया सुखी अस्मि।

उपदेशः - चुम्बनार्थं मा याच, अपहर तत्।
यदि इदं पठन् कमपि अचिन्तयः, त्वं निश्चयेन प्रेमे निमग्नः असि।





























हिंदी में भावानुवाद पढ़ें चुम्बन के अर्थ

पेट पर चुम्बन = मैं तैयार हूँ।
माथे पर चुम्बन = मेरी आशा है कि हम सदा साथ रहेंगे।
कान पर चुम्बन = तुम मेरे लिए सब कुछ हो।

गाल पर चुम्बन = हम मित्र हैं।
हाथ पर चुम्बन = मैं तुम्हारा आदर करता/करती हूँ।
गर्दन पर चुम्बन = हम एक-दूसरे के लिए बने हैं।
कंधे पर चुम्बन = मैं तुम्हें चाहता/चाहती हूँ।
होठों पर चुम्बन = मैं तुमसे प्रेम करता/करती हूँ।

कुछ संकेतों के अर्थ...

हाथ थामना= हम निश्चित रूप से एक-दूसरे से प्रेम करते हैं।
दृढ़ता से थामे रखना = मैं तुम्हें जाने नहीं देना चाहता/चाहती।
एक-दूसरे की आँखों में देखना = मैं बस तुमसे प्रेम करता/करती हूँ।

बालों से खेलना = मुझे बताओ कि तुम मुझसे प्रेम करते हो।
कमर पर बाहें डालना = मैं तुम्हें इतना प्यार करता/करती हूँ कि छोड़ना नहीं चाहता/चाहती।
हँसते हुए चुम्बन करना = मैं तुम्हारे साथ पूर्णतः सहज हूँ।

सलाह - चुम्बन के लिए माँगो मत, चुरा लो।
यदि इसे पढ़ते समय तुम किसी के बारे में सोच रहे थे, तो तुम निश्चित रूप से प्रेम में हो। ❤️🥰

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...