पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत्, यत् ग्रामवासिनां कृते जलस्य मुख्यस्रोतः आसीत्।
एकदा भयङ्करः अनावृष्टिः आगच्छत्। सूर्यः प्रतिदिनं तीव्रं तपति स्म। नद्यः कूपाः च शुष्काः अभवन्। ग्रामवासिनः जलाभावात् अत्यन्तं दुःखिताः अभवन्। ग्रामस्य सरोवरे अपि जलं न्यूनं अभवत्। सत्यमः सह अन्ये किसानाः चिन्तिताः आसन्। ते अचिन्तयन् - "किं करणीयम्? कथं वयं जलं प्राप्स्यामः?"
एकस्मिन् दिने सत्यमः वनं गच्छति स्म। तत्र सः एकं वृद्धं मुनिं अपश्यत्। मुनिः तस्य समस्यां श्रुत्वा उवाच - "पर्वतस्य अपरस्मिन् पार्श्वे एकः विशालः तडागः अस्ति। तत्र बहुतरं उदकं भवति, परन्तु सावधानेन शृणु - तस्य जलं पेयं न अस्ति। तत्र विषमयं जलं अस्ति। यदि त्वं तस्य जलं आनयिष्यसि, तर्हि विशेषेण शोधयितव्यम्।"
सत्यमः मुनिं प्रणम्य ग्रामं प्रत्यागच्छत्। ग्रामवासिनां पुरतः सः सर्वम् वृत्तान्तं अकथयत्। ग्रामवासिनः चिन्तिताः अभवन् - "कथं वयं विषमयं जलं शोधयितुं शक्नुमः? अस्माकं समीपे तादृशः कोऽपि उपायः नास्ति।"
सत्यमः गम्भीरतया अचिन्तयत्। सः पुस्तकालयं गत्वा प्राचीनानि ग्रन्थान् अपठत्। बहूनि दिनानि यावत् सः अध्ययनम् अकरोत्। अन्ततः तस्य मनसि एकः उपायः आगच्छत्। सः ग्रामवासिनः एकत्रीकृत्य अवदत् - "मित्राणि! अहं जलशोधनस्य एकं पुरातनं विधिं अज्ञासिषम्। वयं निश्चितरूपेण तस्य सहायतया विषमयं जलं शोधयितुं शक्नुमः।"
सः विशेषप्रकारेण मृत्तिकां, बालुकां, कोयलां च एकत्रीकृत्य विशालं जलशोधकं निर्मातुम् आरभत। ग्रामवासिनः अपि तस्य सहायतां अकुर्वन्। ते सर्वे मिलित्वा दृढं विशालं च जलशोधकं निर्मितवन्तः।
अनन्तरं सत्यमः पञ्चविंशतिभिः ग्रामवासिभिः सह पर्वतं प्रति अगच्छत्। ते बहूनि वाहनानि, पात्राणि च अनयन्। मार्गः दुर्गमः आसीत्। ते त्रीणि दिनानि यावत् अगच्छन्। चतुर्थे दिने ते तं विशालं तडागं अपश्यन्।
मुनेः वचनं सत्यम् आसीत्। तडागः अत्यन्तं विशालः आसीत्, तत्र बहुतरं उदकं भवति स्म। ग्रामवासिनः प्रसन्नाः अभवन्। ते जलं नेतुम् उद्यताः अभवन्, परन्तु सत्यमः तान् अवारयत् - "मित्राणि! स्मरत मुनेः वचनानि। इदं जलं विषमयम् अस्ति। प्रथमं परीक्षणं करोमि।"
सत्यमः जलस्य स्वादम् अगृह्णात्, जलं विषमयम् एव आसीत्। सः सर्वान् अवदत् - "पश्यत, मुनिः यत् अवदत् तत् सत्यम् एव। अपेयम् एव इदं जलम्। अतः सावधानेन कार्यं कुर्मः।"
ग्रामवासिनः जलशोधकस्य सहायतया तडागस्य जलं शोधयितुम् आरभन्त। सत्यमः तेषां मार्गदर्शनम् अकरोत्। ते दिनान्ते बहु जलं शोधयित्वा ग्रामं प्रति प्रतिनिवृत्ताः।
ग्रामे सर्वे लोकाः प्रतीक्षन्ते स्म। ते शोधितं जलं दृष्ट्वा अत्यन्तं प्रसन्नाः अभवन्। सत्यमः तेषां मध्ये उत्थाय अवदत् - "मित्राणि! अद्य वयं अनुभवामः यत् 'अपेयेषु तडागेषु बहुतरं उदकं भवति'। परन्तु बुद्धिमत्ता, परिश्रमः, एकता च यदि भवन्ति, तर्हि अस्माकं समस्याः समाधातुं शक्याः भवन्ति।"
ग्रामवासिनः सत्यमस्य बुद्धिमत्तां प्रशंसन्तः आसन्। ते अचिन्तयन् यत् सत्यमः न केवलं तेषां प्राणान् अरक्षत्, अपि तु तेभ्यः महत्त्वपूर्णं शिक्षां अपि अददात्।
अनावृष्टिः यावत् प्रचलति स्म, तावत् ग्रामवासिनः नियमितरूपेण तडागात् जलम् आनयन्तः शोधयन्तः च आसन्। ते सर्वे मिलित्वा जलस्य सञ्चयं कुर्वन्ति स्म। धीरेण धीरेण अनावृष्टिः समाप्ता अभवत्, मेघाः पुनः वर्षितुम् आरभन्त।
ग्रामस्य सरोवरः पुनः जलेन पूर्णः अभवत्। ग्रामवासिनः सत्यमस्य नेतृत्वे अत्यन्तं विश्वासं अकुर्वन्। सः ग्रामस्य मुख्यः अभवत्। सत्यमः सर्वदा ग्रामवासिनः स्मारयति स्म - "अपेयेषु तडागेषु बहुतरं उदकं भवति। परन्तु ज्ञानस्य शक्त्या वयं तद् उदकं अपि उपयोक्तुं शक्नुमः। अस्माकं बुद्धिः एव अस्माकं महती शक्तिः अस्ति।"
एवं प्रकारेण सत्यमस्य प्रभावेण सः ग्रामः समृद्धः सुखी च अभवत्। अद्यापि तत्र जलसंकटे लोकाः "अपेयेषु तडागेषु बहुतरं उदकं भवति" इति वाक्यं स्मरन्ति, येन ते निराशायाः स्थाने आशां दृष्टिं च स्थापयन्ति।
0 टिप्पणियाँ