बुधवार, 6 नवंबर 2024

गुरुनानकस्य वचनानि

गुरुनानकस्य वचनानि 


एकदा कश्चन सामान्यः पुरुषः गुरुनानकस्य समीपम् आगत्य स्वस्य दारिद्र्यस्य कारणं पृष्टवान्। सः अतीव दुःखितः आसीत् यत् सः जीवने सर्वदा दरिद्रः एव आसीत्। तस्य मनसि एषा जिज्ञासा आसीत् यत् किमर्थं केचन जनाः धनिकाः भवन्ति, केचन च दरिद्राः। अतः सः गुरुनानकं पृष्टवान् - "हे गुरो! अहं किमर्थम् एतावत् दरिद्रः अस्मि? मम जीवने धनस्य सदैव अभावः कुतः?"

गुरुनानकः तस्य प्रश्नं श्रुत्वा गम्भीरतया चिन्तितवान्। ततः सः उत्तरितवान् - "हे मित्र! भवान् दरिद्रः भवति यतो हि भवान् किञ्चिदपि दातुं न पठितवान्। दानस्य महत्त्वं भवता न ज्ञातम्।" 
गुरुनानकस्य एतत् उत्तरं श्रुत्वा सः पुरुषः किञ्चित् व्याकुलः अभवत्। सः पुनः अवदत् - "परन्तु हे गुरो! मम हस्ते किमपि दातुं न उपलब्धम्। अहं दरिद्रः अस्मि, मम समीपे धनं नास्ति। कथं दानं करोमि?"

तदा गुरुनानकः करुणया तं दृष्ट्वा मन्दं हसित्वा अवदत् - "हे मित्र! भवता मुखात् स्मितं दातुं शक्यते। किं भवान् जानाति यत् एकं सरलं स्मितं कस्यचित् जनस्य जीवनं परिवर्तयितुं शक्नोति? भवता मुखेन विषादग्रस्तानां कृते मधुराणि वचनानि वक्तुं शक्यन्ते। एकं प्रेमपूर्णं वचनं कस्यचित् दुःखितस्य जनस्य हृदयं स्पृशति। भवता हस्ताभ्यां निर्धनानां किञ्चित् साहाय्यं दातुं शक्यते। यदि भवान् कस्यचित् वृद्धस्य जनस्य मार्गं पारयितुं साहाय्यं करोति, तदपि महत् दानम् एव। अतः हे मित्र! दानं केवलं धनेन एव न भवति।"

गुरुनानकस्य एतानि वचनानि श्रुत्वा तस्य पुरुषस्य दृष्टिः परिवर्तिता। सः अचिन्तयत् यत् यद्यपि सः धनेन दरिद्रः आसीत्, तथापि तस्य समीपे बहूनि सन्ति यानि सः अन्येभ्यः दातुं शक्नोति। तदा गुरुनानकः पुनः अवदत् - "स्मर, येन दातुं शक्यते, तेन किञ्चित् प्राप्तुम् अधिकारः लभ्यते। यदा भवान् अन्येभ्यः किञ्चित् ददाति, तदा भवतः हृदये आनन्दः जायते। एषः आनन्दः एव भवतः प्राप्तिः भविष्यति।"

एवं प्रकारेण गुरुनानकः तं पुरुषं बोधितवान् यत् दरिद्रता केवलं धनस्य अभावः न भवति। वास्तविकं दारिद्र्यं तु मनसः भवति, यदा मनुष्यः अन्येभ्यः किमपि दातुं न इच्छति। यः जनः सततं दानशीलः भवति, सः कदापि दरिद्रः न भवति। यतो हि तस्य हृदये सदैव आनन्दः विद्यते, यः आनन्दः सर्वेभ्यः धनेभ्यः अधिकः मूल्यवान् भवति।

अन्ते सः पुरुषः गुरुनानकं नमस्कृत्य गतवान्। तस्य मनसि नूतनः दृष्टिकोणः उत्पन्नः। सः अचिन्तयत् यत् अद्यप्रभृति सः सर्वदा प्रसन्नः भवेत्, सर्वेभ्यः स्मितं दद्यात्, सर्वेषां साहाय्यं कुर्यात्। एवं प्रकारेण सः स्वस्य दारिद्र्यं विस्मृत्य जीवनस्य वास्तविकं सौन्दर्यं ज्ञातुम् आरब्धवान्।

आचार्य प्रताप

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...