जन्मोत्सवे न्येगदानस्य कथा

जन्मोत्सवे न्येगदानस्य कथा

कदाचिद् एकस्मिन् कुले महर्षिणा प्रसूतश्च एकः पुत्रः आसीत्। तस्य माता गर्भिणी आसीत्। तदा कुलस्य जेष्ठा सनुषा (सास) अन्यास्तु कन्यकास (ननद) तथा देवरः एकत्र आगत्य तां गर्भिणीं प्रति प्रेमेण प्रणमन्तः तस्याः प्रसवं समर्थयन्तः।

ते सर्वे एव मानवाः, न केवलं तौ माता-पितरौ, किन्तु पुरा-प्रवृद्धाः कुल-सदस्या अपि तस्याः शुश्रूषामकुर्वन्। यतः कुलस्य जेष्ठाः कृतज्ञाः, दयालवः, आज्ञाकारिणश्च आसन्। ते वार्धक्ये उपनीतास्तथापि कृतकृत्याः भवन्ति यदा ते जच्चा-बच्चस्य सेवाकर्मणि व्यापृताः भवन्ति।

प्रसवकाले तु ते निरन्तरं तस्याः शुश्रूषामकुर्वन्। यद्यपि प्रसवं कष्टदायकम् आसीत्, तथापि ते तस्याः सहायकाः आसन्। प्रसवोत्तरम् अपि ते बालकस्य तत्काल देखरेखम् अकुर्वन्। मातृणि छिन्न-छिन्नेषु वस्त्रेषु निश्चिन्तेन शयनाद् उत्थाप्यमानायाः, ते स्वीयमण्डलं अवलोक्य न्येगान् अदद्युः।
प्रत्येकस्य कुलस्य परंपरा आसीत्, यस्य मूलं कारणमेतद् आसीत् - जच्चा-बच्चस्य काङ्क्षिता सेवा। कुलस्य जेष्ठाः यद्यपि वार्धक्येनोपनीताः आसन्, तथापि ते वर्तमाने काले अपि जच्चा-बच्चस्य देखरेखाम् अकुर्वन्। ते इमं बालकं तस्य जननीं च प्रेमेण पालयन्ति, रक्षन्ति च।

एकदा महर्षेः पुत्रस्य जन्मोत्सवे कुलस्य सर्वे एव सदस्या आसन्। सास, ननद्, देवर, तथा अन्यास्ते कुल-जनाः सर्वे एव आगत्य तां गर्भिणीं प्रत्यक्षं दृष्ट्वा प्रेमेण प्रणमन्तः। ते अकाल-प्रसवस्य भयात् उत्कण्ठिताः आसन्। प्रसवकाले ते सर्वे एव तत्काल तस्याः सहायकाः आसन्।

प्रसवोत्तरम् अपि ते बालकस्य तत्काल देखरेखम् अकुर्वन्। मातृणि छिन्न-छिन्नेषु वस्त्रेषु निश्चिन्तेन शयनाद् उत्थाप्यमानायाः, ते स्वीयमण्डलं अवलोक्य प्रेमतः न्येगान् अदद्युः। साः सा परंपरा शतशः वत्सरेषु प्रचलिता आसीत्।

यतः ते सर्वे एव मानवाः, न केवलं तौ माता-पितरौ, किन्तु पुरा-प्रवृद्धाः कुल-सदस्या अपि तस्याः शुश्रूषामकुर्वन्। लोभ-मोह-क्रोधादिभिः अप्रभावितास्ते कुल-सदस्याः उपकारकाः आसन्। ते दयालवः, आज्ञाकारिणश्च आसन्।

कदाचित् कस्यचिद् कुलस्य जेष्ठाः स्वल्पं एव जच्चा-बच्चस्य देखरेखां कुर्वन्ति, ततः न्येगदानस्यापि परंपरा क्षीण्या भवति। यतः तदा तस्य कुलस्य प्रधाना प्रथा उच्छिन्ना भवति। कुल-सदस्यानां सेवा-शक्तेः अभावात् तस्याः परंपराया अप्राप्तिः भवति।

अतः वर्तमाने काले अपि यावतः कुल-सदस्या जच्चा-बच्चस्य सेवाकर्मणि व्यापृताः भवन्ति, तावन्तः एव न्येगदानस्य परंपराम् अनुसरन्ति। अन्यथा तस्याः परंपराया अवसानमेव भवेत्। जच्चा-बच्चस्य सविषये सेवायाः कृते यतस्व एव, ततः एव तव कुलस्य न्येगदानस्य परंपरा जीवन्ती भविष्यति।

आचार्य प्रताप 
@à la une

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...