जन्मोत्सवे न्येगदानस्य कथा

जन्मोत्सवे न्येगदानस्य कथा

कदाचिद् एकस्मिन् कुले महर्षिणा प्रसूतश्च एकः पुत्रः आसीत्। तस्य माता गर्भिणी आसीत्। तदा कुलस्य जेष्ठा सनुषा (सास) अन्यास्तु कन्यकास (ननद) तथा देवरः एकत्र आगत्य तां गर्भिणीं प्रति प्रेमेण प्रणमन्तः तस्याः प्रसवं समर्थयन्तः।

ते सर्वे एव मानवाः, न केवलं तौ माता-पितरौ, किन्तु पुरा-प्रवृद्धाः कुल-सदस्या अपि तस्याः शुश्रूषामकुर्वन्। यतः कुलस्य जेष्ठाः कृतज्ञाः, दयालवः, आज्ञाकारिणश्च आसन्। ते वार्धक्ये उपनीतास्तथापि कृतकृत्याः भवन्ति यदा ते जच्चा-बच्चस्य सेवाकर्मणि व्यापृताः भवन्ति।

प्रसवकाले तु ते निरन्तरं तस्याः शुश्रूषामकुर्वन्। यद्यपि प्रसवं कष्टदायकम् आसीत्, तथापि ते तस्याः सहायकाः आसन्। प्रसवोत्तरम् अपि ते बालकस्य तत्काल देखरेखम् अकुर्वन्। मातृणि छिन्न-छिन्नेषु वस्त्रेषु निश्चिन्तेन शयनाद् उत्थाप्यमानायाः, ते स्वीयमण्डलं अवलोक्य न्येगान् अदद्युः।
प्रत्येकस्य कुलस्य परंपरा आसीत्, यस्य मूलं कारणमेतद् आसीत् - जच्चा-बच्चस्य काङ्क्षिता सेवा। कुलस्य जेष्ठाः यद्यपि वार्धक्येनोपनीताः आसन्, तथापि ते वर्तमाने काले अपि जच्चा-बच्चस्य देखरेखाम् अकुर्वन्। ते इमं बालकं तस्य जननीं च प्रेमेण पालयन्ति, रक्षन्ति च।

एकदा महर्षेः पुत्रस्य जन्मोत्सवे कुलस्य सर्वे एव सदस्या आसन्। सास, ननद्, देवर, तथा अन्यास्ते कुल-जनाः सर्वे एव आगत्य तां गर्भिणीं प्रत्यक्षं दृष्ट्वा प्रेमेण प्रणमन्तः। ते अकाल-प्रसवस्य भयात् उत्कण्ठिताः आसन्। प्रसवकाले ते सर्वे एव तत्काल तस्याः सहायकाः आसन्।

प्रसवोत्तरम् अपि ते बालकस्य तत्काल देखरेखम् अकुर्वन्। मातृणि छिन्न-छिन्नेषु वस्त्रेषु निश्चिन्तेन शयनाद् उत्थाप्यमानायाः, ते स्वीयमण्डलं अवलोक्य प्रेमतः न्येगान् अदद्युः। साः सा परंपरा शतशः वत्सरेषु प्रचलिता आसीत्।

यतः ते सर्वे एव मानवाः, न केवलं तौ माता-पितरौ, किन्तु पुरा-प्रवृद्धाः कुल-सदस्या अपि तस्याः शुश्रूषामकुर्वन्। लोभ-मोह-क्रोधादिभिः अप्रभावितास्ते कुल-सदस्याः उपकारकाः आसन्। ते दयालवः, आज्ञाकारिणश्च आसन्।

कदाचित् कस्यचिद् कुलस्य जेष्ठाः स्वल्पं एव जच्चा-बच्चस्य देखरेखां कुर्वन्ति, ततः न्येगदानस्यापि परंपरा क्षीण्या भवति। यतः तदा तस्य कुलस्य प्रधाना प्रथा उच्छिन्ना भवति। कुल-सदस्यानां सेवा-शक्तेः अभावात् तस्याः परंपराया अप्राप्तिः भवति।

अतः वर्तमाने काले अपि यावतः कुल-सदस्या जच्चा-बच्चस्य सेवाकर्मणि व्यापृताः भवन्ति, तावन्तः एव न्येगदानस्य परंपराम् अनुसरन्ति। अन्यथा तस्याः परंपराया अवसानमेव भवेत्। जच्चा-बच्चस्य सविषये सेवायाः कृते यतस्व एव, ततः एव तव कुलस्य न्येगदानस्य परंपरा जीवन्ती भविष्यति।

आचार्य प्रताप 
@à la une

0 टिप्पणियाँ

सत्यम् नाम ग्रामस्य कथा

पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत्, यत् ग्रामवासिनां कृते जलस्य मुख्यस्रोतः आसीत्।  एकदा भयङ्करः अनावृष्टिः आगच्छत्। सूर्यः प्रतिदिनं तीव्रं तपति स्म। नद्यः कूपाः च शुष्काः अभवन्। ग्रामवासिनः जलाभावात् अत्यन्तं दुःखिताः अभवन्। ग्रामस्य सरोवरे अपि जलं न्यूनं अभवत्। सत्यमः सह अन्ये किसानाः चिन्तिताः आसन्। ते अचिन्तयन् - "किं करणीयम्? कथं वयं जलं प्राप्स्यामः?" एकस्मिन् दिने सत्यमः वनं गच्छति स्म। तत्र सः एकं वृद्धं मुनिं अपश्यत्। मुनिः तस्य समस्यां श्रुत्वा उवाच - "पर्वतस्य अपरस्मिन् पार्श्वे एकः विशालः तडागः अस्ति। तत्र बहुतरं उदकं भवति, परन्तु सावधानेन शृणु - तस्य जलं पेयं न अस्ति। तत्र विषमयं जलं अस्ति। यदि त्वं तस्य जलं आनयिष्यसि, तर्हि विशेषेण शोधयितव्यम्।" सत्यमः मुनिं प्रणम्य ग्रामं प्रत्यागच्छत्। ग्रामवासिनां पुरतः सः सर्वम् वृत्तान्तं अकथयत्। ग्रामवासिनः चिन्तिताः अभवन् - "कथं वयं विषमयं जलं शोधयितुं शक्नुमः? अस्माकं समीपे तादृश...