बालकस्य दिनचर्या
बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय…
बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्ते उत्थाय…
जन्मोत्सवे न्येगदानस्य कथा कदाचिद् एकस्मिन् कुले महर्षिणा प्रसूतश्च एकः पुत्रः आसीत्। तस्य माता गर्भिणी आसीत्। तदा कुलस्य जेष्ठा सनुषा (सास) अन्यास्त…
॥ श्री: ॥ अथ कथा प्रारभ्यते ॥ रम्ये वनोद्याने सर्वे पशवः सुखेन निवसन्ति स्म। तत्र एका मादागजी एका मादाश्वानी च मित्रभावेन वसतः स्म। उभे अपि स्वस्वजीव…
॥ श्रीकृष्णस्य विश्वरूपदर्शनम् - अर्जुनस्य अनुभवः ॥ पुरा कुरुक्षेत्रे महायुद्धस्य प्रारम्भे एकः अद्भुतः प्रसङ्गः अभवत्। तत्र पार्थः अर्जु…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।