आत्मकल्याणम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
आत्मकल्याणम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

मंगलवार, 20 अक्टूबर 2020

आत्मकल्याणम्

आत्मकल्याणम्।
यावत् स्वास्थ्यो ह्ययं देहः तावन्मृत्युश्च दूरतः।
तावदात्महितं कुर्यात् प्राणान्ते किं करिष्यति।

अर्थात् यावत् पर्यन्तं देहः स्वस्थः भवति तावत् पर्यन्तं मृत्युभयं न भवति। अतः स्वस्थे स्थिते सति आत्मानं परमात्मानं च ज्ञानेन सम्यग् ज्ञात्वा आत्मकल्याणं करणीयं भवेत्। 

कारणं वार्धक्ये जीवने तत् कर्तुं केनापि न शक्यते। अपिच मृत्योः परं तत्तु न भवत्येव। 
-प्रदीपः!

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...