मंत्रालयस्य संकेतः
मं त्रालयस्य संकेतः अक्टूबर मासस्य पूर्व विद्यालयः मा संचालितम्।आगामी मासस्य कोरोना विषाणुतः संक्रमणः गति तीव्ररूपेण वर्धयति यथा विद्यालयः अक्टूबर…
मं त्रालयस्य संकेतः अक्टूबर मासस्य पूर्व विद्यालयः मा संचालितम्।आगामी मासस्य कोरोना विषाणुतः संक्रमणः गति तीव्ररूपेण वर्धयति यथा विद्यालयः अक्टूबर…
अ धुना छात्राणां हिन्दी अपि सरलः नास्ति शिक्षकः- रामस्वरूप बीमार था फलस्वरूप मर गया। रामस्वरूपः अस्वस्थ आसीत् फलस्वरूपः मृतः जातः। आधुनः छात्रः - …
वा स्तविक नियंत्रण रेखा मध्ये सैन्य तनाव हेतुः विदेश मंत्री श्रीमान् स. जयशंकरः तथा चीनदेशस्य विदेश मंत्री श्रीमान् वांग यी वास्तविक रूपेण वार्ताल…
मैंने बहुत से अनुवाद की रचना शब्दानुसार न करके भावानुसार करने का प्रयास किया है। ---------------------------------- लगना/लगाना ----------------- (१)य…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।