अनुवादाः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
अनुवादाः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

शनिवार, 24 अक्तूबर 2020

मंत्रालयस्य संकेतः

मंत्रालयस्य संकेतः अक्टूबर  मासस्य पूर्व  विद्यालयः मा संचालितम्।आगामी मासस्य कोरोना विषाणुतः  संक्रमणः गति तीव्ररूपेण वर्धयति यथा विद्यालयः अक्टूबर मासस्य पूर्व मा संचालितः मानव संसाधन विकास मंत्रालयस्य स्वास्थ्य विशेषज्ञः इति उच्यते , अतैव मंत्रालयाः  ऑनलाइन शिक्षणांशाः  बृहत्तमं संचालितः जातः। छात्राश्च विद्यालयश्च योजयेन्मनः ऑनलाइन शिक्षणांशस्य मूलतः उद्देशः अस्ति। एतत् क्षेत्रेषु द्वादश दूरदर्शनवार्ताः प्रसारण कार्येषु क्रियमाणः वर्तते। पूर्वस्मिन् कथ्यताम् विद्यालयः अगस्त मासे संचारः भवेत् इति विचार्यते किंतु अस्मिन् समये दिल्ली सह भारतस्य अनेकेषु प्रदेशेषु संक्रमणः वर्धते तस्य कारणे  मंत्रालयः एक  निर्देशः  पारितः  विश्वविद्यालय अनुदान आयोगाऽपि  परीक्षाश्च नवीन शैक्षणिक सत्रे नवीन  दिशानिर्दिश्यते।  यथा मंत्रालयः निर्दिशति - केंद्रीय विद्यालये ऑनलाइन शिक्षणम्  प्रारंभः अभवत्। छात्राणां दैनिकरूपेण द्वय च त्रयः घंटे अध्ययनम् अकुर्वन् तथापि लेखनम् परम्पराः अपि आरब्धवान्  किन्तु प्रति सप्ताहे केवलम् चत्वारि दिने कक्षायां संचालितः जातः। एतत् कार्यं शीघ्रमेव करोतु इति संदेशः सर्वेषु अभिभावकेषु प्राप्तवन्ताः।

आचार्य प्रताप

हिन्दी अपि सरलः नास्ति

 अधुना छात्राणां हिन्दी अपि सरलः  नास्ति

शिक्षकः- रामस्वरूप बीमार था फलस्वरूप मर गया।

रामस्वरूपः अस्वस्थ आसीत् फलस्वरूपः  मृतः जातः।

आधुनः छात्रः - भो श्रीमंतः ! यदा रामरस्वरूपः अस्वस्थ आसीत् तदा फलस्वरूपः किं मृत्युना धर्ममाचरेत्।

शिक्षकः- रे मूढः! एतत् अर्थः - रामस्वरूप अस्वस्थः आसीत् परिणामस्वरूपः मृतः जातः।

छात्रः  - हे भगवन्!  अधुना एषः तृतीय किं?

यत् अस्वस्थः तत् किं कारणम् न मृतः?

आचार्य प्रताप

अंतर्राष्ट्रीय नियमस्य आचरणं आवश्यकम्

वास्तविक नियंत्रण रेखा मध्ये  सैन्य तनाव हेतुः  विदेश मंत्री श्रीमान् स. जयशंकरः तथा चीनदेशस्य विदेश मंत्री श्रीमान्  वांग यी वास्तविक रूपेण वार्तालापः करणीयः किन्तु अस्य द्विपक्षीय संबंधे  वार्तालापं न क्रियते।

 तौ द्वौ विदेश मंत्रिणः  रूसी विदेश मंत्री सगेंई लावरोव सह  रूस-भारत-चीन संगठनस्य सभा मध्ये मिलित्वा।


अस्य सभा रूस देशस्य अयोजितवान। तदा रूसी विदेश मंत्री श्रीमान् सगेंई आधाकारिक रूपेणैव कथ्यते चीनश्च भारतश्च  मध्ये विवादः नाशयत्येषु अन्य देशस्य सहायः मा आनयत् इत्युच्यते। त्रय देशस्य वास्तविक सभा मध्ये श्रीमान् सगेंई अकथयत् संयुक्त राष्ट्र सुरक्षा परिषदेने भारते स्थायी सदस्यता प्राप्यताम्  इति पूर्णरूपेण समर्थनम् अकरोत्। पूर्वस्मिन् सभायाः विदेश मंत्री श्रीमान् जयशंकरः अकथयत् - यत्  यो देशः विश्वस्य मध्ये स्वयमेव अग्रणीः जानाति तत्त्वतः प्रति क्षेत्रे एकः उदाहरणानि प्रदर्शयितुं तथापि तन्मे सर्वेषां स्वसाझिदारयस्य हितार्थाय आंतरराष्ट्रीय नियमस्य आचरणं करणीया।।

गुरुवार, 24 सितंबर 2020

अनुवादाः प्रकाश्यन्ते

मैंने बहुत से अनुवाद की रचना शब्दानुसार न करके भावानुसार करने का प्रयास किया है।
----------------------------------

लगना/लगाना
-----------------
(१)यह बिछावन कड़ा लगता है=एषा शय्या रूक्षा अस्ति ।

(२)यह बिछावन मुलायम लगता है=एषा शय्या मृदु अस्ति ।
एषा शय्या मृद्वस्ति ।

(२)उसे भूख-प्यास नहीं लगती है=तस्य क्षुधा पिपासा च न भवत:।

(३)तेरे हाथ ठंढे लगते हैं=तव हस्तौ शीतलो इत्यनुभूयेते।

(४)उसे गर्मी नहीं लगती है=
(क)तेन आतप: न अनुभूयते।
(ख)स आतपं नानुभवति।

(५)उसे गर्मी लग रहा है=तेन आतप: अनुभूयते।

(६)उसे जाड़ा लग रहा है=तेन शीतम् अनुभूयते

(७)उसे ठंढी लग गई है=सः शैत्येन पीडितः ।

(८)तुझे आज कैसा लग रहा है=अद्य त्वया कथम् अनुभूयते?

(९)यह पोशाक तुझे अच्छा लगता है=तुभ्यम् एतत् परिधानं रोचते।

(१०)यह आम मीठा लगता है=इदम् आम्रं मधुरम्  अस्ति।

(११)यह अमरूद खट्टा लगता है=एतत् दृढबीजम् अम्लीयम् अस्ति।

(१२)मेरी गाय खूब लगती है=
(क)मे गौ: सम्यग् दुह्यति।
(ख)मम धेनु: दुग्धं सम्यक्तया ददाति।
(ग)मम गौ: अतीव दुग्धं ददाति।

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...