संस्कृत भाषा लेबल वाली पोस्ट दिखाई जा रही हैंसभी दिखाएं
जीवनस्य चतुर्थो भागः
सुरभिपुरस्य विषादपूर्णा कथा
विद्यादानस्य महाकथा
गुरुनानकस्य वचनानि
सनातनः
राधेश्यामस्य समुद्रकथा

सत्यम् नाम ग्रामस्य कथा

पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत्, यत् ग्रामवासिनां कृते जलस्य मुख्यस्रोतः आसीत्।  एकदा भयङ्करः अनावृष्टिः आगच्छत्। सूर्यः प्रतिदिनं तीव्रं तपति स्म। नद्यः कूपाः च शुष्काः अभवन्। ग्रामवासिनः जलाभावात् अत्यन्तं दुःखिताः अभवन्। ग्रामस्य सरोवरे अपि जलं न्यूनं अभवत्। सत्यमः सह अन्ये किसानाः चिन्तिताः आसन्। ते अचिन्तयन् - "किं करणीयम्? कथं वयं जलं प्राप्स्यामः?" एकस्मिन् दिने सत्यमः वनं गच्छति स्म। तत्र सः एकं वृद्धं मुनिं अपश्यत्। मुनिः तस्य समस्यां श्रुत्वा उवाच - "पर्वतस्य अपरस्मिन् पार्श्वे एकः विशालः तडागः अस्ति। तत्र बहुतरं उदकं भवति, परन्तु सावधानेन शृणु - तस्य जलं पेयं न अस्ति। तत्र विषमयं जलं अस्ति। यदि त्वं तस्य जलं आनयिष्यसि, तर्हि विशेषेण शोधयितव्यम्।" सत्यमः मुनिं प्रणम्य ग्रामं प्रत्यागच्छत्। ग्रामवासिनां पुरतः सः सर्वम् वृत्तान्तं अकथयत्। ग्रामवासिनः चिन्तिताः अभवन् - "कथं वयं विषमयं जलं शोधयितुं शक्नुमः? अस्माकं समीपे तादृश...