लट् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
लट् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

गुरुवार, 24 सितंबर 2020

लट् वर्तमाने काले

लट्(present tense)

१.वयं दुग्धं पिबामः.

२.ग्रामीणाः ग्रामेषु वसन्ति.

३.जलचराः जले चरन्ति.

४.कमलानि तडागेषु विकसन्ति.

५.अावां वार्तां कुर्वः.

६.युवां वृक्षान् पश्यथः.

७.पितरौ पुत्रं पालयतः.

८.वृद्धः ग्रामं गच्छति.

९.बालः चित्रं पश्यति.

१०.अहं पत्रं लिखामि.

११.अहं फलानि भक्षयामि.

१२.त्वं शीतलं जलं पिबसि.

१३.बालाः पाठं पठन्ति.

१४.यूयं क्षेत्रे क्रीडथ.

१५.वयं नगरे वसामः.

१६.त्वम् उच्चैः हससि.

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...