भर्तृहरि वैराग्यशतकम्
ओ३म् वयमिह परितुष्टा वल्कलैस्त्वं दुकूलै: सम इह परितोषो निर्विशेषो विशेषः। स च भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोsर्थवान् को दरिद्र…
ओ३म् वयमिह परितुष्टा वल्कलैस्त्वं दुकूलै: सम इह परितोषो निर्विशेषो विशेषः। स च भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोsर्थवान् को दरिद्र…
ऋग्वेदभाष्यभूमिका वागीशाद्या: सुमनसः सर्वार्थानामुपक्रमे। यं नत्वा कृतकृत्या:स्युस्तं नमामि गजाननम्।।१।। अन्वयः- आद्या सर्वार्थानाम् उपक्रमे यं सुमन…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।