संस्कृतक्रशरः लेबल वाली पोस्ट दिखाई जा रही हैंसभी दिखाएं
सामान्य वार्तालाप का आरंभ और समाप्ति

सत्यम् नाम ग्रामस्य कथा

पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत्, यत् ग्रामवासिनां कृते जलस्य मुख्यस्रोतः आसीत्।  एकदा भयङ्करः अनावृष्टिः आगच्छत्। सूर्यः प्रतिदिनं तीव्रं तपति स्म। नद्यः कूपाः च शुष्काः अभवन्। ग्रामवासिनः जलाभावात् अत्यन्तं दुःखिताः अभवन्। ग्रामस्य सरोवरे अपि जलं न्यूनं अभवत्। सत्यमः सह अन्ये किसानाः चिन्तिताः आसन्। ते अचिन्तयन् - "किं करणीयम्? कथं वयं जलं प्राप्स्यामः?" एकस्मिन् दिने सत्यमः वनं गच्छति स्म। तत्र सः एकं वृद्धं मुनिं अपश्यत्। मुनिः तस्य समस्यां श्रुत्वा उवाच - "पर्वतस्य अपरस्मिन् पार्श्वे एकः विशालः तडागः अस्ति। तत्र बहुतरं उदकं भवति, परन्तु सावधानेन शृणु - तस्य जलं पेयं न अस्ति। तत्र विषमयं जलं अस्ति। यदि त्वं तस्य जलं आनयिष्यसि, तर्हि विशेषेण शोधयितव्यम्।" सत्यमः मुनिं प्रणम्य ग्रामं प्रत्यागच्छत्। ग्रामवासिनां पुरतः सः सर्वम् वृत्तान्तं अकथयत्। ग्रामवासिनः चिन्तिताः अभवन् - "कथं वयं विषमयं जलं शोधयितुं शक्नुमः? अस्माकं समीपे तादृश...