संस्कृतक्रशरः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
संस्कृतक्रशरः लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

गुरुवार, 24 सितंबर 2020

सामान्य वार्तालाप का आरंभ और समाप्ति

सुप्रभातम् Good Morning 
सुदिनमस्तु Have a good day 
कथमस्ति भवान् ? (पुरुष) How are you (masculine)? 
अत्युत्तमम् Very Good
कथमस्ति भवती ? (स्त्री) How are you (feminine) ? 
अत्युत्तमम् Very Good
त्वद्विरहविह्वला अस्मि (स्त्री) I Miss You
त्वद्विरहविह्वलः अस्मि (पुरुष) I Miss You
शुभ: सायंकालः Good evening 
 शुभरात्रिः Good night 
 शुभम् Good bye!! or Bye ! Bye !! 
शीघ्रम् मिलामः See you soon
हार्दिकाः शुभेच्छाः Hearty wishes 
शुभं भूयात् All The Best
शुभमस्तु May everything be fine
सस्नेहम् Cordially or Affectionately
धन्यवादाः Thank you
अभीष्टम् सिद्धिरस्तु All The Best
कुशली भवान् ? Are you (masculine) fine ? 
 कुशलिनी भवती ? Are you (feminine) fine ? 
कुशलम् सर्वम् ? Is everything fine ? 
आम् Yes
अहं क्षन्तव्यः (पुरुष) I am Sorry
अहं क्षन्तव्या (स्त्री) I am Sorry
तुष्णीमाकलय Shut up
हा दैव Oh God
न कदापि Never
आगच्छ Come 
महोदय: Sir 
महोदया Madam 
अहं स्वस्था I am Fine
अहं स्वस्थः I am Fine

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...