एकत्र लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
एकत्र लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

मंगलवार, 20 अक्तूबर 2020

अत्र, तत्र, कुत्र, अन्यत्र , सर्वत्र ,एकत्र,।

अत्र, तत्र, कुत्र, अन्यत्र , सर्वत्र ,एकत्र,।

       🔴अत्र ।
आसन्द: अत्र अस्ति ।
दूरवाणी अत्र अस्ति ।

         🔴तत्र ।

वृक्षः तत्र अस्ति।
वानर: तत्र अस्ति।

     🔴कुत्र ।

भारतद्वारं कुत्र अस्ति।
संस्कृतभारती-कार्यालय: कुत्र अस्ति।

     🔴सर्वत्र ।
मातु: - पितुः आशीर्वादः सर्वत्र भवति ।
प्राणवायु: सर्वत्र अस्ति ।

        🔴अन्यत्र।
पिता अन्यत्र अस्ति।
मम मित्रम् अन्यत्र अस्ति।

       🔴एकत्र।
छात्रगण: एकत्र अस्ति।
पिपलिकागण: एकत्र अस्ति।

🟠 षष्ठीविभक्ति: - तस्य , कस्य , एतस्य (पुल्लिङ्गस्य कृते)

स: बालक:-------तस्य नाम राम:।
स: नायक:-----तस्य नाम अक्षयकुमार:।

       ⚫एतस्य -

एष: ताल:----एतस्य नाम हरिसन:।
एष: गायक: ----एतस्य नाम पङ्कजझामहोदय: ।

कस्य नाम मोहन: ?
एतस्य नाम मोहन:।
कस्य पुस्तकम् ?
तस्य पुस्तकम् ।

⚫ तस्याः, एतस्या:, कस्या:(स्त्रीलिङ्गस्य कृते)

सा बालिका-----तस्या: नाम दीपिका ।
सा पाचिका----तस्या: नाम तेजस्विनी ।

एषा गायिका - एतस्या: नाम लता ।
एषा पत्रिका - एतस्या: नाम सम्भाषण-सन्देश: ।

कस्या: नाम पायल ?
एतस्या: नाम पायल ।
कस्या: दूरवाणी ?
तस्या: लेखनी।

⚫ दशरथस्य , सीतायाः, लेखन्या:, पुस्तकस्य।
 
दशरथस्य पुत्र: राम:।
शिवस्य धनु: पिनाक: ।

सीतायाः पति राम:।
उमाया: पति शिव:।

नद्या: नाम गङ्गा ।
दूरवाण्या: नाम नोकिया ।

पुस्तकस्य नाम संस्कृतं वदतु ।
समाचारपत्रस्य नाम अक्षरवाणी संस्कृत समाचार पत्रम् अस्ति।

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...