सत्यम् नाम ग्रामस्य कथा
पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत…
पुरा एकस्मिन् ग्रामे सत्यम् नाम कृषकः अवसत्। सः अत्यन्तं परिश्रमशीलः बुद्धिमान् च आसीत्। तस्य ग्रामः वनस्य समीपे स्थितः आसीत्। तत्र एकं सरोवरं च अभवत…
अस्ति कश्चन विद्यार्थी नाम्ना अरुणः। स विद्याव्यसनी, जिज्ञासुः, सत्यानुरागी च आसीत्। विश्वविद्यालये अध्ययनं समाप्य सः बृहत्तरं ज्ञानं प्राप्तुम् इच्छ…
#संस्कृतकथा अस्ति कश्चित् धनिक-कुले जातः सुरेशनामा युवकः। स सर्वदा भोगविलासेषु मग्नः अभवत्। तस्य पिता सदैव पुत्रम् उपदिशति स्म - "हे पुत्र! जीवन…
विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्म। सः सर्…
सुरभिपुरस्य कथा सुरभिपुरे नामके ग्रामे विक्रमः आदित्यश्च द्वौ भ्रातरौ स्वभगिनीभ्यां कीर्ति-कलाभ्यां सह निवसन्ति स्म। चतुर्णाम् अपि भ्रातृ-भगिन्योः म…
श्रीगणेशाय नमः विद्यादानस्य महाकथा प्रथमोऽध्यायः - आरम्भः काशीनगरस्य प्राचीनतमायां गलियां कश्चन विशालः प्रासादः अद्यापि विद्यते। तस्मिन् प्रासादे पूर…
गुरुनानकस्य वचनानि एकदा कश्चन सामान्यः पुरुषः गुरुनानकस्य समीपम् आगत्य स्वस्य दारिद्र्यस्य कारणं पृष्टवान्। सः अतीव दुःखितः आसीत् यत् सः जीवने सर्वद…
25/10/2024 सनातनः सनातनशब्दस्य व्युत्पत्तिः अतीव महत्त्वपूर्णा वर्तते। अयं शब्दः द्वाभ्यां पदाभ्यां निर्मितः - सनः तनः च। सनः इति सनोति इत्यर्थः, यस…
1/10/204 राधेश्यामस्य समुद्रकथा गम्भीरनीलसागरतटे लघुग्रामः आसीत्। तत्र निवसन्तः बहवः जनाः मत्स्यजीविनः आसन्। तेषु मत्स्यजीविषु एकः राधेश्यामः नाम आसी…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।