गुरुवार, 10 दिसंबर 2020

क्रिया-प्रतिक्रिया



मस्तकेन नमति
मुखेन वदति
नासिकया जिघ्रति
जिह्वया आस्वादयति
नेत्रेण पश्यति
कर्णेन शृणोति
स्कन्धेन वहति
हस्तेन लिखति
अङ्गुल्या स्पृशति
अङ्गुष्ठेन सम्पीडयति
तर्जन्या सङ्केतयति
पादेन प्रहरति
शरीरेण चेष्टां करोति
मनसा चिन्तयति
हृदयेन अनुभवति

शब्दार्थः
----------
नमति bows down
वदति speaks
जिघ्रति smells
आस्वादयति tastes
पश्यति sees
शृणोति listens
वहति carries
लिखति writes
स्पृशति touches
सम्पीडयति presses
सङ्केतयति indicates
प्रहरति kicks
चेष्टां करोति endeavors
चिन्तयति thinks
अनुभवति feels
-----
शरीरस्य अङ्गः

मस्तकेन by head
मुखेन by mouth
नासिकया by nose
जिह्वया by tongue
नेत्रेण by eyes
कर्णेन by ears
स्कन्धेन by shoulder
हस्तेन by hand
अङ्गुल्या by finger
अङ्गुष्ठेन by thumb
तर्जन्या by index finger
पादेन by foot
शरीरेण by body
मनसा by mind
हृदयेन by heart
-----

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...