संस्कृतस्य वाक्यम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
संस्कृतस्य वाक्यम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

गुरुवार, 24 सितंबर 2020

संस्कृतस्य वाक्यम्

ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम्

वयं सर्वे लाहौर-नगरस्य नाम श्रुतवन्तः।
= हम सबने लाहौर नगर का नाम सुना है। 

लवकुशाभ्यां तस्य निर्माणं कृतम्।
= लवकुश द्वारा उसका निर्माण किया गया। 

आधुनिकस्य लाहौरस्य निर्माणं केन कृतं तद् वयं न जानीमः।
= आधुनिक लाहौर का निर्माण किसने किया वह हम नहीं जानते। 

सर गंगाराम नाम्नः एकः अभियन्ता आसीत्। 
= सर गंगाराम नाम के एक इंजीनियर थे। 

तस्य जन्म 1851 तमे वर्षे अभवत्। 
= उनका जन्म 1851 के वर्ष में हुआ था। 
( एक सहस्र अष्ट शतं एक पञ्चाशत् ) 

सः मरुभूमौ कृषिकार्यम् आरब्धवान्। 
= उन्होंने मरुभूमि पर खेती शुरू की। 

सः यत्किमपि धनम् अर्जयति स्म तस्य सदुपयोगं लाहौरस्य विकासाय एव करोति स्म। 
= वह जो कुछ भी धन कमाते थे उसका सदुपयोग लाहौर के विकास के लिये ही करते थे। 

लाहौर नगरे मुख्य पत्रालयः, लाहौर संग्रहालयः , मेयो महाविद्यालयः , गंगाराम चिकित्सालयः इत्यादीनां भवनानां निर्माणं  तेनैव कृतम्।
= लाहौर नगर में मुख्य डाकघर , लाहौर संग्रहालय, मेयो कॉलेज गंगाराम चिकित्सालय, आदि भवनों का निर्माण उन्होंने ही किया। 

विद्युत्उत्पादन केन्द्रस्य निर्माणम् अपि तेनैव कृतम्। 
= बिजली उत्पन्न करने के केंद्र का भी निर्माण उन्होंने किया। 

पठानकोटतः अमृतसर पर्यन्तं रेलमार्गस्य निर्माणम् अपि सः एव कृतवान् आसीत्।
= पठानकोट से अमृतसर तक रेलमार्ग का निर्माण भी उन्होंने ही किया था। 

दिल्ही-नगरे अपि सर गंगाराम चिकित्सालयः वर्तते।
= दिल्ली में भी सर गंगाराम अस्पताल है। 

लाहौर नगरे अधुना अपि सर गंगारामस्य समाधिः विद्यते।
= लाहौर में आज भी सर गंगाराम की समाधि है।

वयं सर गंगारामं वन्दामहे।
= हम सर गंगाराम को वन्दन करते हैं। 

दुःखस्य विषयः लाहौर अधुना पाकिस्थाने अस्ति। 
= दुख का विषय है लाहौर अब पाकिस्तान में है।

जयतु संस्कृतम्॥ जयतु भारतम्॥

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...