rasavad लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
rasavad लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

गुरुवार, 15 अक्तूबर 2020

अद्वैतवादः

अद्वैतवादः --

 बृहदारण्यकोपनिषदि प्राप्यते यत् - ' अहं ब्रह्मास्मि ' इत्यर्थात् अहम् 'ईश्वरोऽस्मि' इति ' I am the God, omnipotent. ' 
     श्रीशङ्कराचार्यस्य अद्वैतदर्शनमपि कथयति यत् - ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः' इति । अर्थात् ब्रह्म हि सत्यम्,  जगच्च असत्यम्, तथैव जीवः ब्रह्मणः अभिन्नोरूपः इति ।
    सूफीमते अपि उक्तमस्ति यत् 'अनलहक' इत्यर्थात् 'I am the truth - the God. सूफीमतस्य आधारभूतं दर्शनम् 'इब्नुल अरबी' इत्युक्ते एकेश्वरवादः इति ।
  वस्तुतः ईश्वरः एकः एव, अन्यत्सर्वं तस्यैव नानारूपम् इत्यत्र न कापि संशीतिः ।

  सुसायम् ! नमस्सर्वेभ्यः ! जयतु संस्कृतम् ! 🙏🏻🌹🌺
        -- नारदः, १४/१०/२०.

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...