अद्वैतवादः

अद्वैतवादः --

 बृहदारण्यकोपनिषदि प्राप्यते यत् - ' अहं ब्रह्मास्मि ' इत्यर्थात् अहम् 'ईश्वरोऽस्मि' इति ' I am the God, omnipotent. ' 
     श्रीशङ्कराचार्यस्य अद्वैतदर्शनमपि कथयति यत् - ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः' इति । अर्थात् ब्रह्म हि सत्यम्,  जगच्च असत्यम्, तथैव जीवः ब्रह्मणः अभिन्नोरूपः इति ।
    सूफीमते अपि उक्तमस्ति यत् 'अनलहक' इत्यर्थात् 'I am the truth - the God. सूफीमतस्य आधारभूतं दर्शनम् 'इब्नुल अरबी' इत्युक्ते एकेश्वरवादः इति ।
  वस्तुतः ईश्वरः एकः एव, अन्यत्सर्वं तस्यैव नानारूपम् इत्यत्र न कापि संशीतिः ।

  सुसायम् ! नमस्सर्वेभ्यः ! जयतु संस्कृतम् ! 🙏🏻🌹🌺
        -- नारदः, १४/१०/२०.

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...