वाक्याभ्यासः

१.बालक अध्ययन के लिए स्कूल जाता है।
=बालकः अध्ययनाय विद्यालयं गच्छति।

२.वह धन के लिए विदेश जाता है।
=सः धनाय विदेशं गच्छति।

३.राजा निर्धन को धन देता है।
=राजा निर्धनाय धनं यच्छति।

४.रीता पानी के लिए कुए पर जाती है।
=रीता जलाय कूपं गच्छति।

५.वृक्ष से पत्ते गिरते है।
=वृक्षात् पत्राणि पतन्ति।

६.बेल से फूल गिरते है।
=लतायाः पुष्पाणि पतन्ति।

७.बालक साप से डरता है।
=बालकः सर्पात् बिभेति।

८.दशरथ के चार पुत्र थे।
=दशरथस्य चत्वारः पुत्राः आसन्।

९.श्रीराम की पत्नी सीता थी.
=श्रीरामस्य पत्नी सीता अासीत्.
 
१०.देव का भाई विदेश से अा गया है.
=देवस्य भ्राता विदेशात् अागच्छत्.

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...