मंगलवार, 20 अक्तूबर 2020

योजनाप्रमुखः

🔻तस्य 

1. सः योजनाप्रमुख: , तस्य नाम डॉ.सञ्जीवरायवर्य: ।  
2. सः दन्तकूर्चः , तस्य नाम ओरियल-बी ।
3.  सः कार्यक्रम: , तस्य नाम वार्तावली । 

        🔻एतस्य 

1. एषः ग्रन्थ: , एतस्य नाम महाभारतम् ।
2.  एषः प्रदेश: , एतस्य नाम उत्तर-प्रदेश: ।
3.  एषः अनिलकोष: , एतस्य नाम भारत-गैस ।

       🔻  कस्य ?
         
1. कस्य नाम मत्तूरु ?
  संस्कृत-ग्रामस्य नाम मत्तूरु । 
2. कस्य नाम भारतम् ? 
    देशस्य नाम भारतम् । 
3.  कस्य नाम चन्द्रशेखरआजाद: ? 
      देशभक्तस्य नाम चन्द्रशेखरआजाद: । 

            🔺 तस्या: 

1. सा पत्रिका , तस्या: नाम सम्भाषण-सन्देश: ।
2. सा शाला , तस्या: नाम संस्कृतभारती संवादशाला । 
3. सा कपाटिका , तस्या: नाम गोदरेज ।

         🔺 एतस्या: 

1.  एषा हस्तघटी , एतस्या: नाम रॉलेक्स । 
2.  एषा दूरवाणी , एतस्याः नाम जियो ।
3.  एषा टिप्पणीपुस्तिका , एतस्या: नाम क्लासमेट ।

          🔺 कस्या: ? 

1. कस्या: नाम गङ्गा ? 
    नद्याः नाम गङ्गा । 
2. कस्या: नाम देहली ? 
     राजधान्या: नाम देहली ।  
3. कस्या: नाम काशी ? 
     नगर्या: नाम काशी । 
4. कस्या: नाम नटराज ? 
    मापिकायाः नाम नटराज । 

      ♦️ मम 

1. मम नाम सचिनः । मम दूरवाणी 
2. मम बाइकयानम् ।
3. मम सञ्चिका । 
4. मम करांशुकम् । 
5. मम कङ्कणम् । 

   ♦️ #भवतः

1. भवतः लेखनी । 
2.  भवतः हस्तघटी । 
3.  भवतः कटिबन्ध: । 
4. भवतः शिरस्त्रम् । 
5. भवतः शिरस्त्राणम् ।  

        ♦#️भवत्या: 

1. भवत्या: करवस्त्रम् । 
2.  भवत्या: शाटिका । 
3.  भवत्या: वलय: । 
4.  भवत्या: कुमकुम: ।
5.  भवत्या: नखरञ्जनी ।

     ♦️️ #शिष्टाचार:

1. नमो नमः ।
2. हरि: ॐ । 
3. सुप्रभातम् / शुभमध्याह्नम् / शुभसन्ध्या / शुभरात्रि: । 
4. क्षम्यताम् ।
5. चिन्ता मास्तु । 
6. आवश्यक:/आवश्यकी/आवश्यकम् । 
7. कृपया स्वीकरोतु /ददातु ।
8. धन्यवादः ।
9.  स्वागतम् । 
10. पर्याप्तम् ।
11. महोदय:/महोदया । 
12. पुनः मिलामः ।

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...