क्रोधाभाव

#क्रोधाभाव(संस्कृत में अनुवाद)
----------------
(१)मेरे काम में दखल मत दो।
**मम कार्येषु हस्तक्षेपं मा कुरु।

(२)चुप रहो।
**तूष्णीं भव।

(३)अपनी चिंता करो।
**स्वचिन्तां कुरु।

(४)तो क्या?
**तदा किम्/तत् किम्?

(५)बकबक मत करो।
**अनर्गलप्रलापं मा कुरु।

(६)अपना रास्ता नापो।
**स्वमार्गं गच्छ।

(७)बाहर चले जाओ।
** बहिर्गच्छ।

(८)क्या तब तुम मर गये थे?
**तदानीं त्वं मूर्छित: आसी: किल?

(९)हल्ला क्यों कर रहो हो?
** कलकलं किमर्थं कुरुत?

(१०)रे मूर्ख!
** रे मूढ!

(११)अपनी राह देखो।
**स्वमार्गं पश्य।

(१२)एक शब्द भी मत बोलो।
** शब्दैकमपि मा वद।

(१३)क्या पागल हो गए हो?
**त्वं विमूढो जातः किल?

(१४)होश में हो या नहीं?
**चेतसि असि किल?

(१५)तुम्हारी इतनी हिम्मत?
**एतद् दुस्साहसम्?

(१६)तुम ऐसा कैसे कहते हो?
**ब्रवीषि किमु?

(१७)तुम्हारा मतलब क्या है?
**किम् अभिप्रायेण?

(१८)जरा मौका तो जाने दो।
**मया एकवारम् अवसर: तु प्राप्यै।

(१९)तुझे मजा चखा दुंगा।
**त्वामहं निग्रहीष्यामि।

(२०)चूल्हे में जा।
**क्षयमुपेया:।
**अध: पते:।
**नश्ये:।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...