मंगलवार, 20 अक्तूबर 2020

नागपञ्चमी

शरीरमाद्यं खलु धर्मसाधनम् --

   पूर्वजन्मनः सुसंस्कारबलात् अस्मिन् जन्मनि मानवशरीरं प्राप्यते, यच्च अत्यन्तं दुर्लभमस्ति । देवाः अपि मानवजीवनम् इच्छेयुः । कारणं विवेकशीलाः मानवाः साधनद्वारा अत्यन्तम् अनुपमेयं रहस्यमयं दिव्यं परमं गूढतत्त्वं चापि अवगन्तुं प्राप्तुञ्च सक्षमाः भवन्ति । एतादृशी योग्यता मानवानाम् अतिरिच्य अन्येषु पशुप्राण्यादिषु न विद्यते ।
    तत्साधनार्थम् आदौ एव शरीरस्य आवश्यकता भवति अर्थात् साधना इदम्प्रथमतया शरीरद्वारा हि सम्भवति । शरीरम् एव मनोबुद्धीन्द्रियाणां निवासक्षेत्रम् । क्षेत्रम् उर्वरायुक्तं चेत् धान्यादिसस्यानां अभिवृद्धिः जायते स्वाभाविकतया । अत्र धान्यादिनाम् उन्नतेः कारणभूतं तु कृषिक्षेत्रमेव । तद्वत् मानवस्य जीवनविकासाय अपि प्रथमतया स्वस्थशरीरस्य आवश्यकता भवति । रुग्णशरीरेण दुःखादतिरिच्य नान्यत् किमपि साधयितुं लब्धुञ्च शक्यम् । अतः स्वस्थशरीरस्य प्राप्त्यर्थं मानवैः यथाशक्यं प्रयतनीयम् । प्रतिदिनम् आहारः, विहारः, स्वप्नः, जागरणम्, कर्मचेष्टा इत्यादिकं सर्वमपि नियमपूर्वकम् उचितमात्रायुक्तम्, सात्त्विकयुक्तञ्च भवेत् । नियमितरूपेण योगः, प्राणायामः, ध्यान-धारणा, आस्तिकता, स्वाध्यायः, देवपूजनम् इत्यादिकर्म विधातव्यम् । एवमेव नम्रता, जीवप्रेम, परोपकारः इत्यादयः सद्गुणाः मनःइन्द्रियाणां तथाच शरीरस्य स्वास्थ्याय कल्पन्ते ।
      शरीरस्वास्थयुक्तं चेत् साधनया इहलौकिकं पारलौकिकञ्च सर्वविधं सुखं  लब्धुं शक्यते । अतः मानवैः सर्वादौ स्वस्थशरीरप्राप्त्यर्थं एतस्य संरक्षणार्थञ्च चेष्टा करणीया । तदा एव धर्मसाधनमपि सुकरं सुलभञ्च भवितुमर्हिस्यति । इत्यतः उच्यते ' शरीरमाद्यं खलु धर्मसाधनम् ' इति ।

        -- #नारदः, २५/०७/२०.
                  #नागपञ्चमी

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...