मंगलवार, 20 अक्टूबर 2020

शिवनागवृक्षस्य

एतानि शिवनागवृक्षस्य मूलानि सन्ति। यदि एतानि वृक्षात् कर्तयित्वा पृथक् क्रियन्ते तर्हि यावत् पर्यन्तं एतानि मूलानि शुष्काणि न भवन्ति तावत् पर्यन्तं तप्तानि भवन्ति।

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...