शुक्रवार, 9 अक्टूबर 2020

द्वे संस्कृतम्

हमारे भारत की प्रतिष्ठा संस्कृत और संस्कृति इन दो शब्दों में निहित है,
"भारते प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा"

संस्कृत भाषा भारतस्य  बहुमूल्य निधिः अस्ति,अतएव राष्ट्रस्य विकासाय,स्वसंस्कृतस्य संरक्षणाय, विश्वबंधुत्व स्थापनाय च संस्कृतम् अवश्यमेव पठनीयम्।

"जयतु संस्कृतं,जयतु भारतं"

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...