सर्वनाम्नः

सर्वनाम्नः
----------------
🔸सः - ते......

सः गोलदीपः, ते गोलदीपाः
सः करदीपः, ते करदीपाः
सः आसन्दः, ते आसन्दाः
सः कंसः, ते कंसाः
सः सर्पः, ते सर्पाः

🔸सा - ताः

सा बाला , ताः बालाः
सा नायिका, ताः नायिकाः
सा कर्तरी, ताः कर्तर्यः
सा लेखनी, ताः लेखन्यः
सा अङ्कनी, ताः अङ्कन्यः

🔸तत् - तानि

तत् फलम्, तानि फलानि
तत् व्यजनम्, तानि व्यजनानि
तत् पुष्पम्, तानि पुष्पाणि
तत् पत्रम् , तानि पत्राणि
तत् फलकम्, तानि फलकानि

🔸एषः - एते

एषः अध्यापकः, एते अध्यापकाः
एषः नायकः, एते नायकाः
एषः शिक्षकः, एते शिक्षकाः
एषः युवकः, एते युवकाः
एषः रक्षकः, एते रक्षकाः

🔸एषा - एताः

एषा कपाटिका, एताः कपाटिकाः
एषा गायिका, एताः गायिकाः
एषा दूरवाणी, एताः दूरवाण्यः
एषा वर्तिका, एताः वर्तिकाः
एषा घटी, एताः घट्यः

🔸एतत् - एतानि

एतत् विषयम्, एतानि विषयाणि
एतत् अङ्कम्, एतानि अङ्कानि
एतत् सर्गम्, एतानि सर्गाणि
एतत् काव्यम्, एतानि काव्यानि
एतत् गद्यम्, एतानि गद्यानि

🔸कः - के

कः नर्तकः, के नर्तकाः
कः कंसः, के कंसाः
कः रागः, के रागाः
कः वर्णः, के वर्णाः
कः शिष्यः, के शिष्याः

🔸का - काः

का बालिका, काः बालिकाः
का कूपी, काः कूप्यः
का साधिका, काः साधिकाः
का कुञ्जिका, काः कुञ्जिकाः
का शाटिका, काः शाटिकाः

🔸किं - कानि

किं चित्रम्, कानि चित्राणि
किम् उपनेत्रम्, कानि उपनेत्राणि
किं वस्त्रम्, कानि वस्त्राणि
किं कुण्डलम्, कानि कुण्डलानि
किं तिलकम्, कानि तिलकानि

अक्षरवाणी संस्कृत समाचार पत्रम्

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...