मंगलवार, 20 अक्तूबर 2020

सर्वनाम्नः

सर्वनाम्नः
----------------
🔸सः - ते......

सः गोलदीपः, ते गोलदीपाः
सः करदीपः, ते करदीपाः
सः आसन्दः, ते आसन्दाः
सः कंसः, ते कंसाः
सः सर्पः, ते सर्पाः

🔸सा - ताः

सा बाला , ताः बालाः
सा नायिका, ताः नायिकाः
सा कर्तरी, ताः कर्तर्यः
सा लेखनी, ताः लेखन्यः
सा अङ्कनी, ताः अङ्कन्यः

🔸तत् - तानि

तत् फलम्, तानि फलानि
तत् व्यजनम्, तानि व्यजनानि
तत् पुष्पम्, तानि पुष्पाणि
तत् पत्रम् , तानि पत्राणि
तत् फलकम्, तानि फलकानि

🔸एषः - एते

एषः अध्यापकः, एते अध्यापकाः
एषः नायकः, एते नायकाः
एषः शिक्षकः, एते शिक्षकाः
एषः युवकः, एते युवकाः
एषः रक्षकः, एते रक्षकाः

🔸एषा - एताः

एषा कपाटिका, एताः कपाटिकाः
एषा गायिका, एताः गायिकाः
एषा दूरवाणी, एताः दूरवाण्यः
एषा वर्तिका, एताः वर्तिकाः
एषा घटी, एताः घट्यः

🔸एतत् - एतानि

एतत् विषयम्, एतानि विषयाणि
एतत् अङ्कम्, एतानि अङ्कानि
एतत् सर्गम्, एतानि सर्गाणि
एतत् काव्यम्, एतानि काव्यानि
एतत् गद्यम्, एतानि गद्यानि

🔸कः - के

कः नर्तकः, के नर्तकाः
कः कंसः, के कंसाः
कः रागः, के रागाः
कः वर्णः, के वर्णाः
कः शिष्यः, के शिष्याः

🔸का - काः

का बालिका, काः बालिकाः
का कूपी, काः कूप्यः
का साधिका, काः साधिकाः
का कुञ्जिका, काः कुञ्जिकाः
का शाटिका, काः शाटिकाः

🔸किं - कानि

किं चित्रम्, कानि चित्राणि
किम् उपनेत्रम्, कानि उपनेत्राणि
किं वस्त्रम्, कानि वस्त्राणि
किं कुण्डलम्, कानि कुण्डलानि
किं तिलकम्, कानि तिलकानि

अक्षरवाणी संस्कृत समाचार पत्रम्

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...