मंगलवार, 20 अक्तूबर 2020

यमराजः दस्युः साधुः च!

यमराजः दस्युः साधुः च!

एकदा कश्चन साधुः यमलोकं गतवान्। तदा एव अन्यः कश्चन दस्युः‌ अपि यमलोकं गतवान्। 

तत्र गत्वा दस्युः‌ यमराजं दण्डम् अयाचत। साधुः च स्वर्गसुखम् अयाचत। 

यमराजः तदा दस्यवे दण्डरूपेण त्वं साधोः सेवां कुरु इति आदेशं दत्तवान्।

 साधुः तन्न अङ्ग्यकरोत्।

यमराजः तदा साधुम् उक्तवान् भोः! भवतः तपः इदानीमपि असम्पूर्णम् अस्ति। 

मृत्योः अनन्तरं साधुः दस्युः च द्वौ अपि यमलोकम् अगच्छताम्।

यमराजः तयोः जीवनवृत्तान्तं  दृष्ट्वा तौ आदिशत् इदानीं भवन्तौ स्व स्व विषये वदताम् इति। 

तदा दस्युः अत्यन्तं विनयेन अवदत् हे महाराज! अहं मम जीवने सर्वदा पापकार्यम् अकरवम्। अहम् अपराधी अस्मि। अतः मत्कृते भवान् यं दण्डं दातुम् इच्छति ददातु, अहम् अङ्गीकरोमि।

अनन्तरं साधुः अवदत् महाराज! अहं मम जीवने सर्वदा तपः आचरितवान्, भगवते च महती भक्तिः आसीत्। जीवने अहं कदापि असत्यस्य मार्गं न अगच्छम्। सर्वदा सत्कर्म एव अकरवम्। अतः हे महाराज! मम कृते स्वर्गसुखस्य प्रबन्धः क्रियताम्। 

तयोः उभयोः वचनं श्रुत्वा यमराजः दस्युम् आदिशत्। अद्यारभ्य त्वं साधोः सेवां कुरु। तव कृते अयमेव महान् दण्डः इति। 
दस्युः यमराजस्य आदेशं शिरसा अङ्ग्यकरोत्। 

परन्तु यमराजस्य एवम् आदेशं श्रुत्वा साधुः तस्य निषेधं कुर्वन् अवदत् हे महाराज! एतस्य पापिनः स्पर्शेन अहं अपवित्रः भविष्यामि। मया जीवने यत् तपः आचरितम्, तत् सर्वं विफलतां गच्छेत्। 

साधोः एतद् वचनं श्रुत्वा यमराजः कुपितः अभवत् अकथयत् च  "यः जीवने सर्वदा पापम् अकरोत्, लुण्ठनम् अकरोत्, जनान् अहन्, सः इदानीं नम्रः अभवत्। परन्तु भवान् तु अहङ्कारी इव वार्तालापं कुर्वन् अस्ति। भवान् न जानाति यत् सर्वेषां जीवानाम् आत्मा समानः एव भवति। भवतः तपस्या सम्पूर्णा न अभवत्। 

अतः अद्यारभ्य भवान् दस्योः सेवां कुर्यात्।
*-प्रदीपः।*

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...