अनुवादाः प्रकाश्यन्ते

लगना/लगाना
-----------------
(१)यह बिछावन कड़ा लगता है=एषा शय्या रूक्षा अस्ति ।

(२)यह बिछावन मुलायम लगता है=एषा शय्या मृदु अस्ति ।
एषा शय्या मृद्वस्ति ।

(२)उसे भूख-प्यास नहीं लगती है=तस्य क्षुधा पिपासा च न भवत:।

(३)तेरे हाथ ठंढे लगते हैं=तव हस्तौ शीतलो इत्यनुभूयेते।

(४)उसे गर्मी नहीं लगती है=
(क)तेन आतप: न अनुभूयते।
(ख)स आतपं नानुभवति।

(५)उसे गर्मी लग रहा है=तेन आतप: अनुभूयते।

(६)उसे जाड़ा लग रहा है=तेन शीतम् अनुभूयते।

(७)उसे ठंढी लग गई है=सः शैत्येन पीडितः ।

(८)तुझे आज कैसा लग रहा है=अद्य त्वया कथम् अनुभूयते?

(९)यह पोशाक तुझे अच्छा लगता है=तुभ्यम् एतत् परिधानं रोचते।

(१०)यह आम मीठा लगता है=इदम् आम्रं मधुरम्  अस्ति।

(११)यह अमरूद खट्टा लगता है=एतत् दृढबीजम् अम्लीयम् अस्ति।

(१२)मेरी गाय खूब लगती है=
(क)मे गौ: सम्यग् दुह्यति।
(ख)मम धेनु: दुग्धं सम्यक्तया ददाति।
(ग)मम गौ: अतीव दुग्धं ददाति।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...