मंगलवार, 20 अक्तूबर 2020

अनुवादाः प्रकाश्यन्ते

लगना/लगाना
-----------------
(१)यह बिछावन कड़ा लगता है=एषा शय्या रूक्षा अस्ति ।

(२)यह बिछावन मुलायम लगता है=एषा शय्या मृदु अस्ति ।
एषा शय्या मृद्वस्ति ।

(२)उसे भूख-प्यास नहीं लगती है=तस्य क्षुधा पिपासा च न भवत:।

(३)तेरे हाथ ठंढे लगते हैं=तव हस्तौ शीतलो इत्यनुभूयेते।

(४)उसे गर्मी नहीं लगती है=
(क)तेन आतप: न अनुभूयते।
(ख)स आतपं नानुभवति।

(५)उसे गर्मी लग रहा है=तेन आतप: अनुभूयते।

(६)उसे जाड़ा लग रहा है=तेन शीतम् अनुभूयते।

(७)उसे ठंढी लग गई है=सः शैत्येन पीडितः ।

(८)तुझे आज कैसा लग रहा है=अद्य त्वया कथम् अनुभूयते?

(९)यह पोशाक तुझे अच्छा लगता है=तुभ्यम् एतत् परिधानं रोचते।

(१०)यह आम मीठा लगता है=इदम् आम्रं मधुरम्  अस्ति।

(११)यह अमरूद खट्टा लगता है=एतत् दृढबीजम् अम्लीयम् अस्ति।

(१२)मेरी गाय खूब लगती है=
(क)मे गौ: सम्यग् दुह्यति।
(ख)मम धेनु: दुग्धं सम्यक्तया ददाति।
(ग)मम गौ: अतीव दुग्धं ददाति।

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...