संस्कृत वाक्याभ्यासः

ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम् 
संस्कृत वाक्याभ्यासः  

अद्य एकां गोशालाम् अगच्छम् ।
= आज एक गौशाला गया था 

तत्र अनेकाः गावः आसन् ।
= वहाँ अनेक गौएँ थीं 

गोपालः गवां सेवां करोति स्म ।
= गोपाल गायों की सेवा कर रहा था 

गवाम् अनेके वत्साः अपि तत्र आसन् 
= गायों के अनेक बछड़े भी थे 

वत्साः तृणं न खादन्ति स्म ।
= बछड़े घास नहीं खा रहे थे 

केवलं गावः एव तृणं खादन्ति स्म।
= केवल गौएँ ही घास खा रही थीं 

वत्साः केवलं गोदुग्धमेव पिबन्ति ।
= बछड़े केवल गाय का दूध पीते हैं 

अनेके जनाः इतः दुग्धं क्रीणन्ति ।
= अनेक लोग यहाँ से दूध खरीदते हैं 

अनेके जनाः अत्र तृणं खादयितुम् आगच्छन्ति ।
= अनेक लोग यहाँ घास खिलाने आते हैं

जयतु संस्कृतम्॥ जयतु भारतम्॥

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...