गुरुवार, 15 अक्टूबर 2020

संस्कृत वाक्याभ्यासः

ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम् 
संस्कृत वाक्याभ्यासः  

अद्य एकां गोशालाम् अगच्छम् ।
= आज एक गौशाला गया था 

तत्र अनेकाः गावः आसन् ।
= वहाँ अनेक गौएँ थीं 

गोपालः गवां सेवां करोति स्म ।
= गोपाल गायों की सेवा कर रहा था 

गवाम् अनेके वत्साः अपि तत्र आसन् 
= गायों के अनेक बछड़े भी थे 

वत्साः तृणं न खादन्ति स्म ।
= बछड़े घास नहीं खा रहे थे 

केवलं गावः एव तृणं खादन्ति स्म।
= केवल गौएँ ही घास खा रही थीं 

वत्साः केवलं गोदुग्धमेव पिबन्ति ।
= बछड़े केवल गाय का दूध पीते हैं 

अनेके जनाः इतः दुग्धं क्रीणन्ति ।
= अनेक लोग यहाँ से दूध खरीदते हैं 

अनेके जनाः अत्र तृणं खादयितुम् आगच्छन्ति ।
= अनेक लोग यहाँ घास खिलाने आते हैं

जयतु संस्कृतम्॥ जयतु भारतम्॥

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...