समाचार

हैदराबादस्य सेंट अल्बंस उच्च-विद्यालये मार्च मासस्य द्वयसहस्र एकोनविंशति दिनाङ्कऽस्मिन् विदाई - समारोहे वार्षिकोत्सवे च अक्षरवाणी इति समाचारपत्रस्य राज्यस्तरीयः प्रमुखसंपादकः राष्ट्रीयकविश्च श्रीमन्नाचार्य प्रताप महोदयः प्रमुखातिथीरुपेण आमन्त्रितम् कृतवान् आसीत्। समारोहेऽस्मिन् पुरस्कारप्राप्त-छात्रान् पुरस्कारैः सम्मानितं कृतवन्तः।
     
यत्र विशेषतः हसन अली 'विराट' छात्रः शैक्षणिक - सत्रस्य द्वयसहस्र अष्टादशः - एकोनविंशति, उत्कृष्ट छात्ररूपेण सम्मानितं कुर्वन् प्रथमं पुरस्कारं प्रदानं कृतम्  तथा मुबिना बेगमः छात्रा द्वितीयः पुरस्कारः सम्प्राप्ता तथाश्च शैक्षणिक - प्रगत्याधारे जेबा नाज इति छात्राणां प्रथमा मुबिना बेगमश्च द्वितीयः पुरस्कारः प्राप्तवाति अन्यश्च निशात परवीनः, रहीम खानः, सना बेगमः, नागराजः , अमरीन उनीस्साः , मोहम्मदी खानाश्च दिसहितैः शेषैः अन्यछात्रान् अपि पुरस्कारौ पुरस्कृतवन्तः। अस्मिन् कार्यक्रमे विद्यालयस्य संचालिका आदरणीया श्रीमती पद्मावती कोंगारीमहोदया अपि उपस्थिता आसीत्।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...