शुक्रवार, 9 अक्तूबर 2020

धर्माचरणम् आत्मकल्याणाय

धर्माचरणम् आत्मकल्याणाय --

   धर्माचरणेन मनुष्येषु समता, शान्तिः, दया, सन्तोषः, सरलता, साहसः, निर्भयता, वीरता, धीरता, गम्भीरता, क्षमा इत्यादीनां सहस्रशो गुणानां स्वाभाविकरूपेण हि विकासो जायते । धर्मरूपतपसः आचरणेन अग्निना ईंधनवत् समस्तपापानि, अवगुणाश्च दह्यन्ते, अपिच विषयेषु अनासक्तता, ईश्वरतत्त्वज्ञानञ्च भवतः, येन च समस्तसद्गुणाः तेषु मनुष्येषु स्वयमेव प्रकटिताः भवेयुः । एतादृशो महात्मा पुरुषः कमपि प्राणिनं किञ्चिन्मात्रमपि कष्टं प्रापयितुम् अनर्हो हि भवति सर्वदा । सः प्रत्येकं प्राणिषु ईश्वरदर्शनम् अथवा आत्मतत्त्वस्य दर्शनं करोति । एतादृशः आत्मतत्त्वदर्शी पुरुषः किं कदाचित् अन्येभ्यः किञ्चिदपि च दुःखं दातुं शक्नुयाद्वा ? यथा अज्ञानी पुरुषः स्वार्थे हि रतः स्यात् सर्वदा, तद्वत् धर्मात्मा पुरुषः पिपीलिकातः इन्द्रपर्यन्तं समस्तजीवानां हिते हि रतो भवति । एतस्य परिणामस्वरूपतः सः पुरुषः परमात्मानं प्राप्नोति - ' ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ।।' इति ।

    सुप्रभातम् ! सुदिनमस्तु ! जयतु संस्कृतम् ! 🙏🏻🌹🌺
       -- नारदः, ०९/१०/२०.

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...