धर्माचरणम् आत्मकल्याणाय

धर्माचरणम् आत्मकल्याणाय --

   धर्माचरणेन मनुष्येषु समता, शान्तिः, दया, सन्तोषः, सरलता, साहसः, निर्भयता, वीरता, धीरता, गम्भीरता, क्षमा इत्यादीनां सहस्रशो गुणानां स्वाभाविकरूपेण हि विकासो जायते । धर्मरूपतपसः आचरणेन अग्निना ईंधनवत् समस्तपापानि, अवगुणाश्च दह्यन्ते, अपिच विषयेषु अनासक्तता, ईश्वरतत्त्वज्ञानञ्च भवतः, येन च समस्तसद्गुणाः तेषु मनुष्येषु स्वयमेव प्रकटिताः भवेयुः । एतादृशो महात्मा पुरुषः कमपि प्राणिनं किञ्चिन्मात्रमपि कष्टं प्रापयितुम् अनर्हो हि भवति सर्वदा । सः प्रत्येकं प्राणिषु ईश्वरदर्शनम् अथवा आत्मतत्त्वस्य दर्शनं करोति । एतादृशः आत्मतत्त्वदर्शी पुरुषः किं कदाचित् अन्येभ्यः किञ्चिदपि च दुःखं दातुं शक्नुयाद्वा ? यथा अज्ञानी पुरुषः स्वार्थे हि रतः स्यात् सर्वदा, तद्वत् धर्मात्मा पुरुषः पिपीलिकातः इन्द्रपर्यन्तं समस्तजीवानां हिते हि रतो भवति । एतस्य परिणामस्वरूपतः सः पुरुषः परमात्मानं प्राप्नोति - ' ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ।।' इति ।

    सुप्रभातम् ! सुदिनमस्तु ! जयतु संस्कृतम् ! 🙏🏻🌹🌺
       -- नारदः, ०९/१०/२०.

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...