मंगलवार, 20 अक्तूबर 2020

प्रयोगः

#प्रयोगः
----------
♦️इति

हिन्दी हिन्दू हिन्दुस्तान इति भारतेंदु हरिश्चंद्र उक्तवान।

जय जवान जय किसान जय विज्ञान इति अटलजी उक्तवान।

 ♦️अतः

पिपासा अस्ति अतः पिबामि।

इच्छा अस्ति अतः सम्भाषणं करोमि।

कोरोना अस्ति अतः सर्वत्र ई कक्षा चलति।

 🔸अस्मि

अहं संस्कृतानुरागी अस्मि।
अहं कोरोनासङ्क्रमणात् भीता अस्मि।

 🔸आसम्  अस्मि

शिशु आसम्, युवती अस्मि।
छात्रा आसम्, शोधच्छात्रा अस्मि।

 🔸आसीत्   अस्ति

सन्यासी आसीत्, मुख्यमंत्री अस्ति।

आयकरविभागे अधिकारी आसीत्, मुख्यमंत्री अस्ति।

 🔸एव

अहं रसगोलकमेव खादामि।
अहं मधुरमेव वदामि।

 🔸अद्य आरभ्य

अद्य आरभ्य अहं संस्कृतसम्भाषणमेव करोमि।

अद्य आरभ्य अहं प्रतिदिनं हसामि।

 🔸वान्  वन्तः

मोदी मोदीनगरं गतवान्। सांसदाः अपि मोदीनगरं गतवन्तः।

हरीशः कोरोनासङ्क्रमितो अभवत्।
तेन सह पञ्चजनाः कोरोनासङ्क्रमिताः अभवत्।

मोदी मित्राणि इति कथितवान्। प्रसंशकाः नमो नमो इत्युच्चारणं कृतवन्तः।

 🔸वती    वत्यः

रमा विनोदकणिका उक्तवती। सख्यः हसितवत्यः।

शिक्षिका पाठं पाठितवती।  शिष्याः ध्यानेन श्रुतवत्याः।

🔸 यथा तथा

यथा लता मंगेशकर गायति तथा कोपि न गायति।

यथा सरला पठति तथा कोपि न पठति।

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...