प्रयोगः

#प्रयोगः
----------
♦️इति

हिन्दी हिन्दू हिन्दुस्तान इति भारतेंदु हरिश्चंद्र उक्तवान।

जय जवान जय किसान जय विज्ञान इति अटलजी उक्तवान।

 ♦️अतः

पिपासा अस्ति अतः पिबामि।

इच्छा अस्ति अतः सम्भाषणं करोमि।

कोरोना अस्ति अतः सर्वत्र ई कक्षा चलति।

 🔸अस्मि

अहं संस्कृतानुरागी अस्मि।
अहं कोरोनासङ्क्रमणात् भीता अस्मि।

 🔸आसम्  अस्मि

शिशु आसम्, युवती अस्मि।
छात्रा आसम्, शोधच्छात्रा अस्मि।

 🔸आसीत्   अस्ति

सन्यासी आसीत्, मुख्यमंत्री अस्ति।

आयकरविभागे अधिकारी आसीत्, मुख्यमंत्री अस्ति।

 🔸एव

अहं रसगोलकमेव खादामि।
अहं मधुरमेव वदामि।

 🔸अद्य आरभ्य

अद्य आरभ्य अहं संस्कृतसम्भाषणमेव करोमि।

अद्य आरभ्य अहं प्रतिदिनं हसामि।

 🔸वान्  वन्तः

मोदी मोदीनगरं गतवान्। सांसदाः अपि मोदीनगरं गतवन्तः।

हरीशः कोरोनासङ्क्रमितो अभवत्।
तेन सह पञ्चजनाः कोरोनासङ्क्रमिताः अभवत्।

मोदी मित्राणि इति कथितवान्। प्रसंशकाः नमो नमो इत्युच्चारणं कृतवन्तः।

 🔸वती    वत्यः

रमा विनोदकणिका उक्तवती। सख्यः हसितवत्यः।

शिक्षिका पाठं पाठितवती।  शिष्याः ध्यानेन श्रुतवत्याः।

🔸 यथा तथा

यथा लता मंगेशकर गायति तथा कोपि न गायति।

यथा सरला पठति तथा कोपि न पठति।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...