मंगलवार, 20 अक्तूबर 2020

प्रश्नस्य उत्तरं प्राप्नोति

यदा सः राहुलः प्रश्नस्य उत्तरं प्राप्नोति तदा सः तत्क्षणमेव ततः विलुप्तः भवति। 
पुनश्च केभ्यश्चिद् दिनेभ्यः परम् अन्यं कञ्चन प्रश्नं नीत्वा पुनः मोदिवर्यस्य पुरतः उपस्थितः भवति।
तथैव वेतालः विक्रमादित्यमहाराजेन सह व्यवहारं करोति स्म।
सम्यक् सर्वैः चिन्त्यतां यद् एतदेव सत्यम्।

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...