मंगलवार, 20 अक्टूबर 2020

प्रश्नस्य उत्तरं प्राप्नोति

यदा सः राहुलः प्रश्नस्य उत्तरं प्राप्नोति तदा सः तत्क्षणमेव ततः विलुप्तः भवति। 
पुनश्च केभ्यश्चिद् दिनेभ्यः परम् अन्यं कञ्चन प्रश्नं नीत्वा पुनः मोदिवर्यस्य पुरतः उपस्थितः भवति।
तथैव वेतालः विक्रमादित्यमहाराजेन सह व्यवहारं करोति स्म।
सम्यक् सर्वैः चिन्त्यतां यद् एतदेव सत्यम्।

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...