शनिवार, 24 अक्तूबर 2020

होलिकापूजन

(होली उत्सव)

 होलिकोत्सवः सर्वेषा जनानां प्रियः उत्सवः अस्ति। हिन्दुनाम् अयं प्रसिद्धः उत्सवः अस्ति। एष उत्सवः फाल्गुन मासस्य पूर्णिमायां भवति। जनाः अपि परस्परं रंगाजितं जल प्रक्षिपन्ति। ते परस्परेभ्यः मिष्टान्नं वितरन्ति। बालकाः कूर्दन्ति, गायन्ति, नृत्यन्ति च। परस्परं रंगप्रक्षेपेण अतीव प्रसीदन्ति। पुरा हिरण्यकश्यपुः नाम नास्तिकः राजा अभवत्। सः पुत्र: मारयिंतु स्वभगिनीं होलिकां तस्य वधे न्ययोजयत्। किन्तु होलिका अग्नौ भस्मसात् अभवत् प्रहलादः च सुरक्षितः अतिष्ठत्। होलिकोत्सवः तस्मात् प्रभृति होलिकादहनमुद्दिश्य प्रारब्धः। अस्मिन् दिने अग्नौ सर्वेषां पापानां दहनं भवति तथा असत्प्रवृत्तेः नाशः भवति इति जनैः मन्यते। सर्वेषु उत्सवेषु अयम् उत्सवः अधिकः प्रियः अस्ति। अस्मिन् दिवसस्य समुपलक्ष्ये सर्वेषां कृते होलिकादिवसस्य हार्दिक्य शुभाशयाः।

होलिकापूजनमन्त्रः -

असृक्याभयसंत्रस्तैः कृत्वात्व होलि बालिशैः । अतस्त्वां पूजयिष्यामि भूते भूतिप्रदाभवः।।
सर्वेभ्य: होलिका - पर्वण: हार्दिक्य: शुभकामना: भवन्तु।

रेखा शास्त्री
महर्षि पाणिनि वैदिक विश्वविद्यालय उज्जैन (म.प्र.)

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...