मंगलवार, 20 अक्टूबर 2020

"उपदेशो हि मूर्खाणां

"उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।
पय:पानं भुजङ्गानां केवलं विषवर्धनम्।।"
  
➡️भावार्थ:>>>> मूर्खाणाम् उपदेशेन मूर्खता शान्ता न भवति, अपि तु इतोऽपि अधिका भवति।सर्पा: यदि क्षीरं पिबन्ति तर्हि तेषां विषं न शाम्यति अपि तु अधिकमेव भवति।

(पञ्चतन्त्रम्)
संस्कृतम्

कोई टिप्पणी नहीं:

विश्वासभङ्गः

विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...