ग्रीवायां छुरिका - गर्दन पर छुरी

पश्यसि तव पुत्रवधूम्? अस्मिन् गृहे आगताम् तां सप्तवर्षाणि प्रायेण भवन्ति। कदाचित् समयेन उत्थितुं सा समर्था अस्ति? सूर्यः शिरसि आगच्छति। प्रातःकालीनम् चायपानम् अपि अहमेव निर्माय त्वां पाययामि। यदा त्वं कार्यालयं गच्छसि, तदा पश्यसि यत् चतुर्वादने एव अहम् उत्तिष्ठामि। बालकाः विद्यालयं गच्छन्ति, तदा समयात् पूर्वमेव तेषां भोजनपात्रं सज्जं करोमि। एषा महारानी तु स्वपतिम्, मम पुत्रम्, अपि भोजनं अदत्त्वा एव प्रेषयति। सः अपि जायायाः दासः अस्ति। कदाचित् सः स्वपत्नीं तिरस्कृतवान् इति शक्यता नास्ति। त्वं भवेत् तदा मम चर्म निष्कासयेथाः। आम्, नहि वा। आधुनिकाः वधवः शिरसि आरूढाः सन्ति। काचिदपि देशीयं पक्वान्नं न रचयति। दिवसं पूर्णम् दूरवाणीं संलग्ना तिष्ठति। अद्य यावत् मम पादौ न संवाहितवती इयम्। यद्यपि अस्याः पुरतः कियन्तः अपि पादौ गृहीत्वा रोदामि अहम्।

एका अहम् आसम् या तव मातुः होरादृयं तैलेन मर्दनं कुर्वन्ती। यदा सा हस्तपूर्णम् आशीर्वादं न दद्यात् तदा न उत्तिष्ठामि। यद्यपि कियत् अपि श्रान्ता स्याम्। त्वम् अपि यदा कार्यालयात् मासानां पश्चात् आगच्छसि, तदा मम समीपे न आगत्य माता-पितरोः समीपे एव उपविशसि। तयोः कुशलं पृच्छसि। अपरस्मिन् पक्षे तव पुत्रः स्वपत्न्याः समीपे एव गच्छति आगत्य एव।

मम मनः तु कुर्वति... अद्य देविकायाः क्रोधः सप्तमे आकाशे आसीत्। "भाग्यवान्, अधुना तूष्णीं भव। यदि वधूः श्रुतवती, तदा तव क्षेमं नास्ति। एतावत् उच्चैः चित्करोषि। सर्वे सुप्ताः सन्ति। ध्वनिः स्पष्टं गच्छति।" देविकायाः पतिः प्रणवः अवदत्।

"किं अहं केनचित् बिभेमि? श्वश्रूः अस्मि, बेतुं चेत् सा बिभेतु। अहं न बिभेमि केनचित्। मम गृहं एतत्। आम्, नहि वा।"




"मातः, कियत् कालात् चित्करोषि? अद्य रविवासरः। अद्य तु सोप्तुं देहि। अहं अचिन्तयम् अधुना तूष्णीं भविष्यसि। तव प्रतिदिनस्य प्रातःकालीन महाभारतेन तु वयं परेशानाः भवामः। अतः अहं उर्मिला च निर्णयं कृतवन्तौ यत् अधुना अस्मिन् गृहे न स्थास्यामः। बहिः गृहं दृष्टवन्तः भाटकेन, तत्रैव गच्छामः श्वः वस्तुम्। तिष्ठ त्वम् आरामेण अस्मिन् विशाले गृहे। पितः, त्वां चलितुं इच्छा चेत् चलितुं शक्नोषि।"

"त्वां विशुद्धिं दातुं आवश्यकता अनुभूता न भवति मह्यम् मातः। अधुना मा चित्कुरु मातः। मुन्न्याः रात्रितः ज्वरः अस्ति। रात्रौ वमनं कृत्वा किञ्चित् कालं पूर्वं एव सुप्ता अस्ति।" पुत्रः राजनः वधूः देविका च पुरतः स्थितौ आस्ताम्।

"मातृ, प्रयासः बहु कृतः यत् एतत् गृहं न त्यक्तव्यम् भवेत्। परन्तु त्वया बाधिताः कृताः स्मः एतत् पदं उत्थापयितुम्।" वधूः उर्मिला शोचन्ती आसीत्।

"चल उर्मिले अधुना। सिद्धता करणीया अस्ति गमनस्य। अद्य एव सामग्रीं नेतव्या।" राजनः उर्मिलायाः हस्तं गृहीत्वा कक्षे गतवान्।

"पश्य, चालिता त्वया देविके स्वस्य एव ग्रीवायां छुरिका। याः द्वे रोटिके शान्तेः प्राप्यन्ते स्म अस्माभिः, ताः अपि निवारिताः। बिचारी वधूः द्वौ द्वौ लघू लघू शिशू धारयति। रात्रिं पूर्णां जागर्ति सा, न उत्थातुं समर्था प्रातः। उत्थानात् पश्चात् तु चक्रभ्रमणम् इव भ्रमति सा। अद्य यावत् स्ववस्त्रम् अपि त्वया स्वहस्तेन धौतम् अस्ति यदा वधूः आगता? एकं चषकं चायपानं किं स्वहस्तेन निर्मातुं शक्नोषि प्रातः? पूर्णं दिवसं तदेव गायसि।"

"राजनः जानाति वधूम्। सः अपि जानाति उर्मिला स्वस्थाने सम्यक् अस्ति। तस्य कार्यालये भोजनशाला अस्ति, भोजनं खादति तत्र, तत् किं अपराधः? समयेन सह त्वं न परिवर्तिता देविके। अहं तु चिन्तयामि अहं अपि..." प्रणवः पत्नीं प्रति अवदत्।

"तर्हि किं त्वम् अपि मां त्यक्त्वा वधू-पुत्रयोः सह गमिष्यसि?" देविकायाः नेत्रयोः अश्रूणि पूर्णानि आसन्।

"न, चिन्तितं तु आसीत्। परन्तु पत्न्याः साहाय्यं दातुं पतेः धर्मः अस्ति। अस्मिन् स्थितौ त्वां वार्धक्ये त्यक्त्वा न गन्तुं शक्नोमि।"

"आम्, अहं वधूं क्षमां याचिष्यामि। तान् कुत्रापि न गन्तुं दास्यामि। कथं स्थास्यामि स्वबालकानां विना? पूर्वमेव समझयेत् माम् त्वम् एतां वार्तां तदा।"

द्वारस्य पृष्ठे स्थितौ वधू-पुत्रौ देविकाम् आगत्य आलिङ्गिताः अभवन्। "वयं कुत्रापि न गच्छामः मातः। वयं किम् त्वां विना स्थातुं शक्ष्यामः?"

"गच्छ वधू, त्वं मुन्नीं पश्य। मेथिकाशाकं अहं कर्तयिष्यामि।"

प्रणवः ग्रीवायां हस्तं स्थापयित्वा सङ्केतेन अवदत्, "ग्रीवायां छुरिकायाः चलनात् पूर्वं रक्षिता त्वया देविके।"

-आचार्य प्रताप

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...