(लघु कथा)
पुरा कस्मिंश्चित् नगरे सुरेशः नाम एकः विद्यार्थी वसति स्म। सः अतीव मेधावी आसीत्। प्रतिदिनं प्रातःकाले उत्थाय स्नानादिकं कृत्वा विद्यालयं गच्छति स्म। तस्य माता सदैव स्वादिष्टं स्वास्थ्यवर्धकं च भोजनं पाकं करोति स्म।
एकदा सुरेशस्य मित्रं विकासः तं निमन्त्रयति - "मित्र! अद्य मम जन्मदिनम् अस्ति। त्वं मम गृहम् आगच्छ। वयं मिलित्वा भोजनं करिष्यामः।" सुरेशः प्रसन्नः भूत्वा तस्य निमन्त्रणं स्वीकरोति।
विद्यालयात् आगत्य सुरेशः विकासस्य गृहं गच्छति। तत्र बहवः छात्राः आगताः आसन्। विकासस्य माता रुचिकरं भोजनं पाकं कृतवती। परन्तु तस्याः पाककौशलं न आसीत्। भोजने लवणस्य मात्रा अधिका आसीत्, तैलस्य प्रयोगः अपि अतिमात्रायाम् आसीत्।
सुरेशः शिष्टाचारस्य कारणात् तत् भोजनं कृतवान्। किन्तु भोजनानन्तरं तस्य उदरे वेदना प्रारब्धा। मस्तके अपि भारः अनुभूयते स्म। सः कथमपि गृहं प्राप्तवान्।
गृहे आगत्य सः स्वस्य मातरं सर्वं वृत्तान्तं कथितवान्। माता तं दृष्ट्वा अवदत् - "पुत्र! अहं सदैव त्वां वदामि यत् बाह्ये स्थाने भोजनं न करणीयम्। गृहे एव स्वच्छं स्वास्थ्यवर्धकं च भोजनं कर्तव्यम्। अधुना त्वं स्वयम् अनुभवसि यत् कुभोज्येन दिनं कथं नश्यति इति।"
सुरेशस्य माता तस्मै औषधं ददाति। तदनन्तरं सः किञ्चित् स्वस्थः भवति। परन्तु तस्य सायंकालस्य अध्ययनं नष्टम्। सः गृहकार्यं कर्तुं न शक्तः। परीक्षायाः कृते पठितुम् अपि न शक्तः।
अग्रिमे दिने विद्यालये अध्यापकः पृच्छति - "सुरेश! त्वं ह्यः किं कृतवान्? त्वं सदैव गृहकार्यं करोषि, परन्तु अद्य न कृतवान्?"
सुरेशः लज्जया वदति - "क्षम्यताम् अध्यापक महोदय! ह्यः अहं मित्रस्य गृहे भोजनं कृतवान्। तत्र कुभोज्यस्य कारणात् मम स्वास्थ्यं नष्टम्। अतः अहं गृहकार्यं कर्तुं न शक्तः।"
अध्यापकः सर्वान् छात्रान् उपदिशति - "बालकाः! श्रूयताम्। अस्माकं पूर्वजाः अवदन् यत् 'अन्नं ब्रह्म' इति। भोजनं स्वच्छं स्वास्थ्यवर्धकं च भवेत्। कुभोज्येन न केवलं शरीरं पीड्यते अपि तु मनः अपि विक्षिप्तं भवति। ततः दिनचर्या अपि नश्यति। अतः सर्वदा सात्त्विकं भोजनं करणीयम्।"
सर्वे छात्राः अध्यापकस्य उपदेशं श्रुत्वा अवगच्छन्ति यत् भोजनस्य महत्त्वं किं भवति इति। सुरेशः अपि प्रतिज्ञां करोति यत् सः पुनः बाह्ये स्थाने भोजनं न करिष्यति।
एवं प्रकारेण सुरेशः स्वानुभवेन ज्ञातवान् यत् कुभोज्येन दिनं नश्यति इति। सः अग्रिमे जीवने सदैव स्वच्छं स्वास्थ्यवर्धकं च भोजनं करोति स्म।
#Bad #food #spoils #whole #day #education #Sanskritkauday #Sanskrit #sanskritlearning #sanskritlanguage #sanskritshloka #Sanskriteducation #sanskriti #sanskritquotes #sanskritstudies #sanskrittattoo #sanskritmantra
#Sanskrit #samskritam
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें