संस्कृत वाक्याभ्यासः
ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम् संस्कृत वाक्याभ्यासः अद्य एकां गोशालाम् अगच्छम् । = आज एक गौशाला गया था तत्र अनेकाः गावः आसन् । = वहाँ अनेक गौए…
ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम् संस्कृत वाक्याभ्यासः अद्य एकां गोशालाम् अगच्छम् । = आज एक गौशाला गया था तत्र अनेकाः गावः आसन् । = वहाँ अनेक गौए…
संस्कृत में वाक्याभ्यास ---------------------------- (१)चलती रेलगाड़ी/चलती हुई रेलगाड़ी= चलद् रेलयानम् (२)गरजते बादल/गरजते हुए बादल= गर्जन् मेघ:। __…
संस्कृत भाषा सर्व भाषायाः जननीं अस्ति। अतेव संस्कृतस्य प्रचार प्रसारः कुर्वन्तु।