एका कथा स्वीकरोमि। अस्यामेव कथायां शृङ्गालस्य मनोविकारः प्रस्तूयते।
गुरौ क्वापि गच्छतीत्युक्त्वा शृङ्गालः वनमन्तरा गच्छति। तत्र स लुब्धः भवति।
दूरादेव स वृक्षस्य कूर्मम् अपश्यत्। तम् आलोक्य स आह - "एवंविधः कूर्मः मद्विषये लाभकारिणी भविष्यति। एतम् आहृत्य विक्रीय यथेच्छं धनार्जनं क्रियते।"
इति निश्चित्य स कूर्मं गृहीतुं प्रयतते। अतः स कूर्मस्य प्रश्रयणविषये प्रयत्नं करोति। कूर्मस्तु अस्य बुद्धिमत्ता न विश्वसति। अतः स शृङ्गालस्य प्रयत्नम् अपनुदति।
ततः शृङ्गालः तीक्ष्णमूर्च्छनम् अनुभवति। स कूर्मम् उद्धृत्य वहित्वा गमनाय प्रवृत्तः। किन्तु अस्य भारत्वात् स गन्तुं न शक्नोति। एतस्मात् स पश्चातापपूर्वकम् आह - "मम अस्थि-माँसशरीरं लाभकारि नास्ति। अस्मादपि शरीरादपि उपेक्षात्मकः भवेयं।"
इत्थं स पश्चिमत्यागं वर्णयति। तथापि लुब्धः शृङ्गालः कूर्मं नास्यक्त। अविचारेण लुब्धत्वात् स तत्काले अनर्थं कृतवान्। कूर्मस्तु परिणामे शृङ्गालानुरागं जनयन् तत्रत्यमेव भवति।
एवं कृपापराधात् लुब्धो भवेच्छृङ्गालः अर्थलिप्साया च अधीनः। ज्ञानस्य चक्षुषा न यदि स युक्तः, सः अनर्थाय एव परिणमति।
आचार्य प्रताप
#अक्षरवाणी #aksharvani #संस्कृतम् #संस्कृत #सुभाषित #सुविचार #सूक्ति #श्लोक #शायरी #संस्कृतशायरी #जोक्स #मीम #हास्यकणिका #Sanskrittrolls #Sanskritmemes #Sanskritjokes #Sanskritfun #Shlokasanskritmemes #Sanskritshayari #Sanskrit #shayari #Sanskrit_image #Sanskrit #acharypratap #Aacharypratap #आचार्यप्रताप #आचार्य_प्रताप #कथा #कहानी
0 टिप्पणियाँ