लुब्धः शृगालः



एका कथा स्वीकरोमि। अस्यामेव कथायां शृङ्गालस्य मनोविकारः प्रस्तूयते।

गुरौ क्वापि गच्छतीत्युक्त्वा शृङ्गालः वनमन्तरा गच्छति। तत्र स लुब्धः भवति।

दूरादेव स वृक्षस्य कूर्मम् अपश्यत्। तम् आलोक्य स आह - "एवंविधः कूर्मः मद्विषये लाभकारिणी भविष्यति। एतम् आहृत्य विक्रीय यथेच्छं धनार्जनं क्रियते।"

इति निश्चित्य स कूर्मं गृहीतुं प्रयतते। अतः स कूर्मस्य प्रश्रयणविषये प्रयत्नं करोति। कूर्मस्तु अस्य बुद्धिमत्ता न विश्वसति। अतः स शृङ्गालस्य प्रयत्नम् अपनुदति।

ततः शृङ्गालः तीक्ष्णमूर्च्छनम् अनुभवति। स कूर्मम् उद्धृत्य वहित्वा गमनाय प्रवृत्तः। किन्तु अस्य भारत्वात् स गन्तुं न शक्नोति। एतस्मात् स पश्चातापपूर्वकम् आह - "मम अस्थि-माँसशरीरं लाभकारि नास्ति। अस्मादपि शरीरादपि उपेक्षात्मकः भवेयं।"

इत्थं स पश्चिमत्यागं वर्णयति। तथापि लुब्धः शृङ्गालः कूर्मं नास्यक्त। अविचारेण लुब्धत्वात् स तत्काले अनर्थं कृतवान्। कूर्मस्तु परिणामे शृङ्गालानुरागं जनयन् तत्रत्यमेव भवति।

एवं कृपापराधात् लुब्धो भवेच्छृङ्गालः अर्थलिप्साया च अधीनः। ज्ञानस्य चक्षुषा न यदि स युक्तः, सः अनर्थाय एव परिणमति।

आचार्य प्रताप

#अक्षरवाणी #aksharvani #संस्कृतम् #संस्कृत #सुभाषित #सुविचार #सूक्ति #श्लोक #शायरी #संस्कृतशायरी #जोक्स #मीम #हास्यकणिका #Sanskrittrolls #Sanskritmemes #Sanskritjokes #Sanskritfun #Shlokasanskritmemes #Sanskritshayari #Sanskrit #shayari #Sanskrit_image #Sanskrit #acharypratap #Aacharypratap #आचार्यप्रताप #आचार्य_प्रताप #कथा #कहानी

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...