ऋग्वेदभाष्यभूमिका

 ऋग्वेदभाष्यभूमिका


वागीशाद्या: सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्या:स्युस्तं नमामि गजाननम्।।१।।

अन्वयः-
आद्या सर्वार्थानाम् उपक्रमे यं सुमनसः वागीशः नत्वा कृतकृत्याः स्युः तं गजाननं नमामि।

संस्कृतव्याख्या:-
सर्वार्थानामुपक्रमे वागीशाद्याः सुमनसः यं नत्वा कृतकृत्याः स्युः, तं गजाननं नमामि।सर्वेषां कार्याणामुपक्रमे= आरम्भसमये प्रसंगे वा वागीशाद्याः वृहस्पत्याद्याः सुमनस्काः यं नमस्कृत्य कृतकार्याः भवन्ति, तं गजाननं गणपति प्रणमामि सुमनसो देवाः।

यस्य निः श्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं      वन्दे       विद्यातीर्थमहेश्वरम्।।२।।
यत्कटाक्षेण तद्रूपं दधद् बुक्कमहीपति:।
आदिशन् माधवाचार्यं वेदार्थस्य प्रकाशने।।३।।
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात्।
कृपालुर्माधवाचार्यो वेदार्थं वक्तुमुद्यत:।।४।।
आध्वर्यवस्य यज्ञेषु प्राधान्याद् व्याकृत:पुरा।
यजुर्वेदोऽथ हौत्रार्थमॄग्वेदो व्याकरिष्यते।।४।।
एतस्मिन् प्रथमोध्यायः श्रोतव्यः संप्रदायत:।
व्युत्पन्नस्तावता सर्वं बोद्धं शक्नोति बुद्धिमान्।।६।।

संदर्भ:- 
ऋग्वेदभाष्यभूमिका

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...