गुरुवार, 24 सितंबर 2020

श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥

#मूलश्लोक:

स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥३७॥

#पदविभाग:

स्वामिन् नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ
माम् उद्धर आत्मीयकटाक्षदृष्ट्या ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या ॥

#पदार्थ:

स्वामिन् - हे भगवन्
नमस्ते - ते नमस्कार:
नतलोकबन्धो - नतानां जनानां वन्धु:
कारुण्यसिन्धो - हे अहेरुक दयासिन्धो
पतितं - पतितम्
भवाब्धौ - भवसागरे
माम् - माम् 
उद्धर - जन्मादि बन्धनिर्मुक्तं कुर्वित
आत्मीयकटाक्षदृष्ट्या - तव कटाक्षदृष्ट्या
ऋज्व्या - स्वभावसरलया
अतिकारुण्यसुधाभिवृष्ट्या - अतिकारुण्यसुधाभिवृष्ट्या

#अन्वय:

हे स्वामिन् ! हे  नतलोकबन्धो ! हे कारुण्यसिन्धो ! ते (तुभ्यम्) नम: (अस्तु) ।  भवाब्धौ पतितं माम् ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या आत्मीयकटाक्षदृष्ट्या  उद्धर ।

#तात्पर्यम्

अस्मिन् श्लोके भगवान् श्री आदिशंकराचार्य: अचार्य: कथं प्रार्थनीय: इति वदति । शिष्य: गरो: समीपं गत्वा हे स्वामिन् ! हे  नतलोकबन्धो ! हे कारुण्यसिन्धो ! तुभ्यं मम नमस्कार:  अस्तु ।  सम्सारसागरे पतितं माम्  अतिकारुण्यसुधाभिवृष्ट्या सरलतया तव कटाक्षदृष्ट्या  उद्धर ।

#व्याकरणम्
#सन्धि:

 स्वामिन् + नमस्ते - अनुनासिकासन्धि:

 उद्धर + आत्मीयकटाक्षदृष्ट्या - सवर्णदीर्घसन्धि:

 ऋज्व्या + अतिकारुण्यसुधाभिवृष्ट्या - सवर्णदीर्घसन्धि:  

नमो नम: श्रीगुरुपादुकाभ्याम् ।

#श्रवण:

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...