बुधवार, 23 सितंबर 2020

सुखं नाम किम् ?

एकः आश्चर्यकरो विषयो यत् अन्येषां दृष्ट्यां यस्य पार्श्वे सर्वतः परिपूर्णं सुखम् वर्तते, परन्तु सः न जानाति यत् किं सुखं नाम, तथापि  इतोऽपि सुखार्थमेव सः प्रयतमानो दृश्यते इति । परन्तु यस्य पार्श्वे न मनागपि सुखं कदापि, केवलं दुःखं हि दुःखम्, सः सुखप्राप्त्यर्थं सर्वदा लालायितः सन् एव तिष्ठति । यदि सुखे प्राप्ते सत्यपि तन्न ज्ञायते, तर्हि किं सुखं नाम ? अनेन ज्ञायते यत् प्रपञ्चे सुखं नाम न किमपि वस्तु स्यात्, केवलम् एतस्य प्रतीतिमात्रमेव स्यादिति सद्यो मनसि जातः कश्चन अनुभवो मे ।
                  -- नारदः ।

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...