सुखं नाम किम् ?

एकः आश्चर्यकरो विषयो यत् अन्येषां दृष्ट्यां यस्य पार्श्वे सर्वतः परिपूर्णं सुखम् वर्तते, परन्तु सः न जानाति यत् किं सुखं नाम, तथापि  इतोऽपि सुखार्थमेव सः प्रयतमानो दृश्यते इति । परन्तु यस्य पार्श्वे न मनागपि सुखं कदापि, केवलं दुःखं हि दुःखम्, सः सुखप्राप्त्यर्थं सर्वदा लालायितः सन् एव तिष्ठति । यदि सुखे प्राप्ते सत्यपि तन्न ज्ञायते, तर्हि किं सुखं नाम ? अनेन ज्ञायते यत् प्रपञ्चे सुखं नाम न किमपि वस्तु स्यात्, केवलम् एतस्य प्रतीतिमात्रमेव स्यादिति सद्यो मनसि जातः कश्चन अनुभवो मे ।
                  -- नारदः ।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...