हस्यम्

हास्यम् 
 
 कश्चन स्नातकः ( BA pass) युवकः 'सर्वकारीया वृत्तिः मया कदा प्राप्स्यते वा' इति चिन्तयन् एकदा कस्यचन साधोः (BABA) समीपे तज्ज्ञातार्थं गतवान् । साधुम् उपसर्प्य सः पृष्टवान् -
   'बाबा' ! अहं सर्वकारीय-वृत्तिं कदा प्राप्स्यामि इति सम्यक् विचार्यतां कृपया । तदर्थमेव भवत्सन्निधौ अहम्  आगतवान् अस्मि इदानीम् ।
  साधुः - कियत् पठितम् अस्ति भवता ?
युवकः - BA
साधुः - तर्हि पुनः एकवारं तदेव पठतु । भवान् BABA (बाबा) भविष्यति चेत् सर्वकारीयवृत्तेः कुतः आवश्यकता ? धनस्य तु धारा एव वहेत् , गच्छतु । 😃

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...