बुधवार, 23 सितंबर 2020

एते निरर्थकाः

मूर्खजनेन सह विनयता, कुटिलजनेन सह सम्प्रीतिः, कृपणजनेन सह सुन्दरनीतिः अर्थात् उदारता, ममतायुक्तेन सह ज्ञानकथा, अतिलोभिना सह वैराग्य-वर्णनम्, क्रोधिना सह शान्तिवार्ता, कामिना सह भगवत्कथा च इत्येतेभ्यः प्राप्तव्यं  यत् परिणामफलं तत् ऊसरे बीजरोपणवत् भवति, अर्थात् तत्फलं निरर्थकं भवति सर्वदा । भक्तशिरोमणिः तुलसीदासो  वदति -
'सठ सन बिनय कुटिल सन प्रीति ।
सहज लोभी सन सुंदर नीति ।।
ममता रत सन ग्यान कहानी ।
अति लोभी सन बिरति बखानी ।।
क्रोधिहि सम कामिहि हरिकथा ।
ऊसर बीज बएं फल जथा ।।' इति ।

  शुभसायम् ! नमस्सर्वेभ्यः ! जयतु संस्कृतम् ! 🙏🏻🌹
    -- नारदः

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...