गुरुवार, 24 सितंबर 2020

वाक्याभ्यासः

नमः सुरभारत्यै। वन्दे मातरम्

यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् ।
तथा पुरुषकारेण विना दैवं न सिध्यति ।।
🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾

          भावार्थः 👇
क्षेत्रे बीजानां वपनं क्रियते तदा क्षेत्रं सस्यपूर्णं भवति। यदि क्षेत्रे बीजवपनं न कुर्यात् तर्हि बीजं फलति एव न।
तथैव अस्माकं भाग्यं पुरुषार्थेन हि सिध्यति। भाग्ये हि सर्वथा आश्रितः न भवेत्। परिश्रमः सततं करणीयः।
💐💐💐💐💐💐💐💐💐💐💐💐💐
         💐 संस्कृतम् 💐
यथा बीजं क्षेत्रम् उप्तं विना निष्फलं भवति । 
तथैव पुरुषार्थं विना भाग्यम् अपि न सिद्ध्यति।

            💐 हिन्दी 💐
जैसे बीज खेत में बोए बिना निष्फल रहता है, उसी प्रकार पुरुषार्थ के बिना भाग्य भी सिद्ध नहीं होता।

          

   वाक्याभ्यासः
१-यथा बीजं भवति तथैव फलं भवति।
२-विना-योगे द्वितीया तृतीया पञ्चमी च भवन्ति।
३-क्षेत्रम् अतीव हरितं दृश्यते इदानीम्।
४-उप्तं सर्वं बीजं वर्षर्तौ अङ्कुरितं भवति।
५-भवति एवमेव मम संस्कृताभ्यासः।
६-निष्फलम् अवाप्य अपि सः पुनः श्रमं करोति।
७-तथा हि अहमपि करिष्यामि।
८-पुरुषकारेण जीवनं सफलीकर्तुं यतताम्।
९-विना भगवत्कृपया पुरुषार्थः अपि न सम्भवति।
१०-दैवं ज्ञात्वा अपि कोऽपि न परिवर्तयितुं शक्नोति।
११-न! तुभ्यं केवलं पुस्तकानि सः आनयत्।
१३-सिध्यति सर्वं परमात्मना एव।


जयतु संस्कृतम्। जयतु भारतम्।।

कोई टिप्पणी नहीं:

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...