शिक्षकः - विप्लव ! त्वं वद, ताजमहलं कुत्र अस्ति ?
विप्लव: - न जानामि महाशय !
शिक्षकः - तर्हि उत्पीठिकाम् आरूह्य उत्तिष्ठ ।
विप्लवः - महाशय ! उत्पीठिकातः दृश्यते किं तत् ?
विश्वास भङ्गः अल्पना नाम्नी नारी स्वपतेः विजयस्य व्यवहारपरिवर्तनम् अपश्यत्। सः बहुभ्यः दिनेभ्यः तां प्रति बालकान् प्रति च अवधानं न यच्छति स्...
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें