लोट्(imperative mood)

लोट्(imperative mood)

१.सः वृक्षं पश्यतु.

२.ते अाम्रकानि भक्षयन्तु.

३.सेवकः कार्यं करोतु.

४.वृक्षस्य अधः धेनवः तिष्ठन्तु.

५.यूयं जलं पिबत.

६.त्वं मया सह अागच्छ .

७.देवस्य प्रशंसा करोतु.

८.त्वं कोलाहलं मां कुरु.

९.ते सत्यं वदन्तु.

लङ्(past tense)

१.त्वं जलं अपिबः.

२.वयम् सत्यम् अवदाम.

३.युवां फलम् अखादतम्.

४.ते देशम् अरक्षन्.

५.छात्राः पाठान्  अपठन्.

६.माता गृहे अवसत्.

७.कन्या देवम् अपूजयत्.

८.पिता कार्यालयम् अगच्छत्.

९.मालाकारः मालाम् अरचयत्.

१०.ते गृहे अासन्.

११.यूयं विद्यालयम् अगच्छत.

१२.सः विद्यालयात् अागच्छत्.

१३.सः पुष्पम् अपश्यत्.

१४.मुनयः वने अवसन्.

१५.नार्यः गृहे अतिष्ठन्.

लृट्(future tense)

१.ते विद्यालयं गमिष्यन्ति.

२.वयं सूर्योदयं द्रक्ष्यामि.

३.यूयं देवान् पूजयिष्यथ.

४.तौ पत्रं लेखयिष्यतः.

५.अावां गृहात् अागमिष्यावः.

६.मित्राणि भोजनं करिष्यन्ति.

७.लता पितरं पत्रं लेखयिष्यति.

८.शिशुः दुग्धं पास्यति.

९.श्यामा जलं अानेष्यति

१०.देवः पाठं पठिष्यति.

११.मोहनः वृक्षं द्रक्ष्यति.

१२.श्यामः कार्यं करिष्यति.

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...